________________
October-2007
दिने ॥
नान्वयः स हि भेदित्वा न भेदोऽन्वयवृत्तित: । मृद्भेद-द्वयसंसर्ग - वृत्ति जात्यन्तरं घटः ॥ २९॥ "भागे सिंहो नरे भागे, योऽर्थो भागद्वयात्मकः । तमभागं विभागेन नरसिंहं प्रचक्षते ||३०||" "घट - मौलि - सुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोक- प्रमोद - माध्यस्थ्यं जनो याति सहेतुकम् ॥३१॥"
" पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः । अगोरसव्रतो नोभे तस्माद् वस्तु त्रयात्मकम् ॥३२॥" अवोचाम च जिनस्तुतौ
"जन्यत्वं जनकत्वं च क्षणस्यैकस्य जल्पता । बौद्धेन युक्ता (क्ति ?) मुक्तीश ! तवैवाऽङ्गीकृतं मतम् ॥३३॥
प्रमाणस्यापि फलतां फलस्यापि प्रमाणताम् ।
वदद्भ्यां कणभक्षाक्षपादाभ्यां त्वन्मतं मतम् ||३४|| एकस्यां प्रकृतौ धर्मों प्रवर्तन - निवर्त्तने । स्वीकृत्य कापिलाचार्या - स्त्वदाज्ञामेव बिभिरे ||३५|| " अनर्थक्रियाकारित्व-मवस्तुत्वं च तत्कृतम् । एकान्तनित्यानित्यादौ जल्पेन्मिश्रे त्वदोषताम् ||३६|| आत्मानमात्मना वेत्ति स्वेन स्वयं वेष्टयत्यहिः । सम्बन्धा बहवश्चैकत्रेति स्याद्वाददीप (पि) का ||३७|| वैद्यक-ज्योतिषा-ऽध्यात्मा - दिषु शास्त्रेषु बुद्धिमान् । विष्वग् (क्) पश्यत्यनेकान्तं [व]स्तूनां परिणामतः ॥३८॥
द्रव्यषट्केऽप्यनेकान्त- प्रकाशाय विपश्चिताम् । प्रयोगान् दर्शयामास सूरि श्रीराजशेखरः ||३९||
इति स्याद्वादकलिका समाप्ता ॥ संवत् १४६५ वर्षे माघशुदि ७
Jain Education International
३१
For Private & Personal Use Only
www.jainelibrary.org