SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-४१ मैत्राद्यैर्मुज्जनकं कामक्रोधादिभिः प्रयासकरम् । परमाणुमयं चित्तं परिणतिचैत्र्यात् त्रिकात्मकता ॥१६|| धर्माऽधर्म-लोकखानां तैस्तैः पुद्गलजन्तुभिः । स्यात् संयोगविभागाभ्यां स्याद्वादे कस्य संशयः ॥१७|| अलोकपुष्करस्यापि त्रिसंवलिततां मुणेत् । तत्तत्संयोग-वीभाग-शक्तियुक्तत्वचैत्र्यतः ॥१८|| व्यावहारिककालस्य मुख्यकालस्य वाऽस्तु सा । तत्तद्भावपरावत-स्वभावबहुलत्वतः ॥१९॥ एककर्तृकयोः पूर्व-काले क्त्वाप्रत्ययः स्थितः । स एव नित्यानित्यत्वं ब्रूतेऽर्थे चिन्तयाऽस्तु नः ॥२०॥ 'पीयमानं मदयति मध्वि'त्यादि द्विगं पदम् । स्याद्वादभेरीभाङ्कारै-मुखरीकुरुते दिशः ॥२१॥ अनवस्था-संशीति-व्यतिकर-सङ्कर-विरोधमुख्या ये । दोषाः परैः प्रकटिताः स्याद्वादे ते तु न राजेयुः ।।२२।। नित्यमनित्यं युगलं स्वतन्त्रमित्यादयस्त्रयो दूष्याः । तुर्यः पक्षः शबलद्वयीमयो दूष्यते केन ? ॥२३।। एकत्रोपाधिभेदेन बोधा(ध?)द्वन्द्वं क्षणे क्षणे । न विरुद्धं रूप-रस-स्थूला-ऽस्थूलादिधर्मवत् ॥२४|| विनाशः पूर्वरूपेणोत्पादो रूपेण केनचित् । द्रव्यरूपेण च स्थैर्य-मनेकान्तस्य जीवितम् ॥२५।। द्रव्य-क्षेत्र-काल-भावैः स्वैः सत्त्वमपरैः परम् । भेदाभेदाऽनित्यनित्यं पर्याय-द्रव्यतो वदेत् ॥२६॥ अंशापेक्षमनेकत्व-मेकत्वं त्वंश्यपेक्षया । प्रमाण-नयभङ्ग्या चा-ऽनभिलाप्याऽभिलाप्यते ॥२७॥ विजातीयात् सजातीयाद् व्यावृत्तेरनुवृत्तितः । व्यक्ति-जाती भणेन्मिश्रे एकान्ते दूषणे क्षणात् ॥२८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520541
Book TitleAnusandhan 2007 10 SrNo 41
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages70
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy