________________
अनुसन्धान-४०
लक्ष्मीभवानि तेजांसि जीयन्ते राजतेजसा । कामं धम्मिलपुष्पेभ्यः शिखाँपुष्पं विशिष्यते ॥५०॥ साक्षिणी स्यात् पितुः शिक्षा विनीतं तनयं प्रति । जौत्येऽतिभासुरे रत्ने यत्नो वैकटिकस्य कः ॥५१॥ दुर्भेदमपि भिन्दन्ति हैदयङ्गम-सङ्गमाः । इन्दोः स्पर्शात् श्रवन्त्यम्भो-बिन्दुनिन्दूपला अपि ॥५२॥ परेषां दुरितं हन्तुं झम्पासम्पातमप्यहो । अग्नौ करोति कोऽप्यत्र सिन्दुवारो निदर्शनम् ॥५३॥ न ज्ञातेयमुपादेयं गुणैः सम्पद्यते पदम् । खेापारमादत्ते प्रदीपो, न पुनः शनिः ॥५४|| सर्वेषामप्यपास्यो यः सोऽपि कैश्चिदुपास्यते । प्रसह्य मृज्यतेऽन्यत्र नेत्रयोः पूज्यमञ्जनम् ॥५५॥ स्त्रीणां दोहदमन्वेति प्रसूतिरिति गीर्घषा । केतक्यां प्रसवः सोऽय-मलमौलप्य दोहदम् ॥५६।। आभ्यागारिकमभ्येति नात्मम्भरिमयं जनः । विहाय वाडवं लोकै-रम्भोधिरधिगम्यताम् ॥५७॥ जङ्घालत्वं जघन्यानामुन्मार्गेण निसर्गतः । तिमिपोतः प्रतिस्रोत:-पथेन पथिकः परम् ॥५८।। गुणः प्रत्युत दोषाय ध्रुवं य: स्यादलौकिकः । गगनं शून्यमित्याहुस्तत्त्वतोऽतिमहत्त्वतः ॥५९। भवेद् भङ्गुरवृत्तस्य न प्रभुत्वमुदित्वरम् । उवाह ग्रहसाम्राज्यं तपनो न पुनः शशी ॥६०॥ सभासन्निभमात्मानं दर्शयन्ति विशारदाः । युक्तः(क्तं) क्रूरग्रहै: क्रूरः सौम्यः सौम्यैः पुनर्बुधः ॥६१॥ विशीर्यन्ते कदर्यस्य श्रियः पातालपत्रिमाः ।
अगाधमन्धकूपस्य पश्य सैवलितं पयः ॥६२।। मितम्पचः प्रपञ्चेन केनचित् कार्यते व्ययम् । पादावर्तं विवर्तेन कूपादाकृष्यते पयः ॥६३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org