SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ जुलाई-२००७ २७ याचते सङ्कुचद्दृष्टिददाति पुनरुद्धतः । लीनोऽम्बुदः पिबत्यम्बु दत्ते गर्जिभिरूजितः ॥६४॥ गुणान् गुणवतां वेत्तुं विरलाः प्रभविष्णवः । वेत्ति रत्नपरीक्षायां लवमेकं न वल्लवः ॥६५।। अस्तिमानस्तु, कः स्तौति वदान्यो न च चेन्नरः । रम्यापि केन रम्येत युवतिर्यदि दुर्भगा ॥६६।। अलङ्कारोऽप्यलङ्कर्तुमलं स्थाने नियोजितः । श्रियं तारस्रजः कण्ठे दधते नतु पादयोः ॥६७|| अर्थिनः खलु सेवन्ते सुलभश्रीकमीश्वरम् । पश्य श्रोतस्विनी-श्रोतः सर्वतो रुध्यतेऽध्वगैः ॥६८॥ अवाप्यते धनं धन्यैर्यशोभिः सुरभीकृतम् । किं तव श्रवणोत्सङ्गमारुरोह न रोहणः ॥६९।। तावदर्थक्रियाकारी यावद् द्रव्यमभङ्गुरम् । स्वर्णकुम्भस्तु भग्नोऽपि जीवयत्यनुजीविनम् ॥७०।। कालोऽपि कलुषः स स्यात् सन्तो यत्राऽऽपुरापदम् । खेरस्तमयो यत्र स प्रदोषः प्रकीर्तितः ॥७१॥ परोपर्ड्समवस्तूनामत्युच्चं पदमापदे । वातेनोन्नतिमानीतः पांशुपूरः पतत्यधः ॥७२॥ भवेत् प्रभुत्वं पुण्येन न हिरण्येन जातुचित् । अद्रिराजस्तुषारादिर्न पुनः कनकाचलः ॥७३।। अविमृश्यातित्यागो[हि] देशत्या[गा]य जायते । तथा दृ(वृ)ष्टं घनैर्नष्टं वियतोपि यथा पुरः ॥७४|| श्रीमन्तमुपतिष्ठन्ते नैव निर्धनमर्थिनः । वानस्पत्यान् परित्यज्य सेव॑न्ते केऽवकेशिनः ॥७५।। तनुजो मा स्म भूद् यत्र जाते स्यान्मातुरातुरम् । कदल्याः किमभूत् पश्य फलोत्पत्तेरनन्तरम् ॥७६।। परोलक्षेष्वपत्येषु ख्यातिरेकस्य कस्यचित् । सुबहुष्वम्बुजातेषु शब्दः शङ्खस्य केवलम् ॥७७|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520540
Book TitleAnusandhan 2007 07 SrNo 40
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy