SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ 16 अनुसन्धान ३९ अव० अव० अव० अव० १. सुवर्णकमलकान्ति[म्] । २. पापपद्मश्रेणिविनाशचन्द्रः । ३. संसारभयरेणूत्पाटने महाबल ! || 'तव चलणोभयजलडह-पालीसेवापरायणा देवं ! । वं(विं?)दंति 'नरालिगणा वरसिद्धिरमामरंदलवं ॥२६॥ १. तव चरणरूपोभयपद्मसेवातत्पराः । २. लभन्ते । ३. नरभ्रमरगणाः । ४. प्रधानमोक्षलक्ष्मीरूपो मकरन्दो रसस्तस्य लव एकाग्रता ।। - महिमधरं तमसमहिम-विमलं वरधीसरोरुहरविमलं । समयं दयारसमयं सुगम सेवे तवाऽसुगमं ॥२७॥ १. क्लीबेऽव्ययं (?), शोभना गमाः सदृशपाठा यत्र । २. असु[गमः] दुर्जेयः ।। तव नामधेअचिंता बुद्धिरसा भुवि नरावली धत्ते । संरुद्धारिनरामरभंदरमालिंगकेलिरसं ॥२८॥ समसंस्कृतभाषा ॥ १. भद्रं कल्याणम् । २. आलिङ्गनम्-आलिङ्गः ॥ तउ रेहइ अलिसामली चिहुराउल अपिट्टि । 'निज्जिअरिउबलझाणदुग-सुहडह नं असिलट्ठि ॥२९॥ १. तव राजते शोभते । २. भुजपृष्ठे । ३. निर्जितरिपुबल-धर्मशुक्लध्यानसुभटयसिरिट्ठी (सुभटस्याऽसियष्टिः ?) । ४. इवार्थे नं तेउरनाइ नावजवणिजणव (इवार्थे नं-नउ-नाइं-नावइ-जणि-जणवः [सिद्धहेम० ८/४/४४४]) ॥ हदु मिल्हिवि सहज ठिआ छड्डिअ जणववहार । पइं झायइं मुणिहंस पर रुभिअ करणपयार ॥३०॥ १. हठं मुक्त्वा , स्यमोरस्योत् [सि.हे. ८/४/३३१] अनेनोकारः, स्यम्जस्-शसां लुक् [सि.हे. ८/४/३४४]२. अपभ्रंशे पई = त्वाम् । ३. ध्यायन्ति । ४. पराः = सावधानाः । ५. निरुध्य ॥ भामु महाभवजलहिजलि नरु निविडइ हुँहुरत्ति । जंब न पंबिअ तुज्झ पहु सासणनाव झड त्ति ॥३१॥ १. हुहुरभि-अभिशब्दानुकरणम् । २. तव । ३. झटिति-शीघ्रम् ॥ सुकृदु कहंतिहु तासु घाइं कहं तँसु सफलउ जन्म । दिवि दिवि जीवा जि न करति पई वतउं जिणधम्मु ॥३२॥ अव० अव० अव० Jain Education International For Private & Personal Use Only. www.jainelibrary.org
SR No.520539
Book TitleAnusandhan 2007 04 SrNo 39
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy