SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ अप्रिल २००७ अव० अव० अव० अव० अव० अव० १. कहंतिहु = कुत: । २. तासु = तस्य । ३. घई पूरणे । ४. तसु = तस्य । ५. करोति । ६ त्वयोक्तं जिनधर्मम् कान्तस्याऽत उं स्यमो: [सि. हे. ८/४ / ३५४ ] ॥ बुंविहि कुतित्थिअ जं वयणु वरुप्परई विरुद्ध । तं नरसिव पंडिअ 'तई जि देव प्रमाणुहिं (प्रणामुर्हि ? ) सुद्ध ॥३३॥ १. ब्रुवते यस्य तदिव, क्लीबे जस्-शसोरि [सि.हे. ८/४ / ३५३ ], तद्वचनम् । २. निरस्य= निराकृत्य, पण्डिताः । ३. त्वामेव शुद्धं देवं प्रणमन्ति (प्रमाणयन्ति ? ) | ईक्कसु तेहाभाव विणु छेडु पणमिअ तुह पाय । भुंजिज्जइ त सुरसुहइं करिविणु दुक्खविधाय ॥३४॥ 17 १. एकशस्तादृग्भावं विना । २. छडु = यति (दि ? ) प्रणतास्तव पादा यैरिति गम्यते । ३. भोक्ष्यन्ते सुरसुखानि । ४. ता = गम्यते ॥ तस्मात्, तैरिति मज्झ कहंतिहु भावरिउ - बैंडवडतणउ बुक्क । सामि असड्ढल तेउ छुडु नहु चंपई परचक ॥३५॥ १. कुतो मम । २. भावारिधौद्याभयं (भावारियोधाद् भयं ?) । ३. अवस्कन्दस्य दडवडु । ४. भयस्य हबक्कु । ५. यदि स्वामी असाधारणस्तेजा ( असाधारणतेजा) स्तदा नैव चंपते [ = आकामति] परचक्रम् ॥ जुतवि किरिआ - नाणहरि धेड़ मणिसुद्धजुगग्गि । कु कु न पहुच्चइ सिवनयरि तुह सासणरह लग्ग ॥ ३६ ॥ १. योजयित्वा क्रिया- ज्ञानतुरगौ । २. घई पूरणे । ३. मनः शुद्धियुगाग्रे । ४. भुवः पर्याप्तौ हुच्च [ सि.हे. ८/४ / ३९० ] । ५. तव शासनरथे लगित्वा कस्को न न शिवनगरे प्राप्नोति ? ।। पिक्खवि तुहत भूहडी कंचैणकंतिरवण्ण । विअसह मुह- नलडी तो मई भवदुह तिण्णि ॥३७॥ अपभ्रंशः ॥ १. प्रेक्ष्य तव; २. तनु भूर्मी, डडीप्रत्ययाभ्यां रूपनिष्पत्ति:; ३. काञ्चनकान्तिरम्याम्, रम्यस्य वन्न: [ सि.हे. ८/४/४२२ ]; ४. नयनानि, डुल्ल - डउप्रत्ययौ; ५. ततो मया भवदुःखानि तीर्णानि ॥ Jain Education International = For Private & Personal Use Only www.jainelibrary.org
SR No.520539
Book TitleAnusandhan 2007 04 SrNo 39
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy