________________
अप्रिल २००७
अव०
अव०
अव०
अव०
अव०
अव०
१. कहंतिहु = कुत: । २. तासु = तस्य । ३. घई पूरणे । ४. तसु = तस्य । ५. करोति । ६ त्वयोक्तं जिनधर्मम् कान्तस्याऽत उं स्यमो: [सि. हे. ८/४ / ३५४ ] ॥
बुंविहि कुतित्थिअ जं वयणु वरुप्परई विरुद्ध ।
तं नरसिव पंडिअ 'तई जि देव प्रमाणुहिं (प्रणामुर्हि ? ) सुद्ध ॥३३॥
१. ब्रुवते यस्य तदिव, क्लीबे जस्-शसोरि [सि.हे. ८/४ / ३५३ ], तद्वचनम् । २. निरस्य= निराकृत्य, पण्डिताः । ३. त्वामेव शुद्धं देवं प्रणमन्ति (प्रमाणयन्ति ? ) |
ईक्कसु तेहाभाव विणु छेडु पणमिअ तुह पाय । भुंजिज्जइ त सुरसुहइं करिविणु दुक्खविधाय ॥३४॥
17
१. एकशस्तादृग्भावं विना । २. छडु = यति (दि ? ) प्रणतास्तव पादा यैरिति गम्यते । ३. भोक्ष्यन्ते सुरसुखानि । ४. ता = गम्यते ॥
तस्मात्, तैरिति
मज्झ कहंतिहु भावरिउ - बैंडवडतणउ बुक्क । सामि असड्ढल तेउ छुडु नहु चंपई परचक ॥३५॥
१. कुतो मम । २. भावारिधौद्याभयं (भावारियोधाद् भयं ?) । ३. अवस्कन्दस्य दडवडु । ४. भयस्य हबक्कु । ५. यदि स्वामी असाधारणस्तेजा ( असाधारणतेजा) स्तदा नैव चंपते [ = आकामति] परचक्रम् ॥ जुतवि किरिआ - नाणहरि धेड़ मणिसुद्धजुगग्गि । कु कु न पहुच्चइ सिवनयरि तुह सासणरह लग्ग ॥ ३६ ॥ १. योजयित्वा क्रिया- ज्ञानतुरगौ । २. घई पूरणे । ३. मनः शुद्धियुगाग्रे । ४. भुवः पर्याप्तौ हुच्च [ सि.हे. ८/४ / ३९० ] । ५. तव शासनरथे लगित्वा कस्को न न शिवनगरे प्राप्नोति ? ।।
पिक्खवि तुहत भूहडी कंचैणकंतिरवण्ण । विअसह मुह- नलडी तो मई भवदुह तिण्णि ॥३७॥
अपभ्रंशः ॥
१. प्रेक्ष्य तव; २. तनु भूर्मी, डडीप्रत्ययाभ्यां रूपनिष्पत्ति:; ३. काञ्चनकान्तिरम्याम्, रम्यस्य वन्न: [ सि.हे. ८/४/४२२ ]; ४. नयनानि, डुल्ल - डउप्रत्ययौ; ५. ततो मया भवदुःखानि तीर्णानि ॥
Jain Education International
=
For Private & Personal Use Only
www.jainelibrary.org