________________
अप्रिल २००७
अव०
अव०
अव०
अव०
अव०
सिर्फ सुमुं (म) क्कानापिल-चनपरिहिनसंखनीलवाहखटा । पथमं फुर्विं सव्वकला निअनीती तंसिँआ तुमए ॥ २० ॥ चूलिकापैशाची ॥
१. हे ऋषभ ! । २. सुमार्गानाबि (वि) लजन[ बर्हि = ] मयूरसङ्घनीरवाहघटा अनाबि (वि)ला-निर्मला । ३. भुवि । ४. दर्शिता त्वया ॥ कुंमदमकज्जनिदाणं ता 'इध भवमाणविज्जदे भयवं ! | चिदाँ वि तावि नॅज्जेव भोदि पावाण धना इमा ॥२१॥
१. कुमत [ म ? ] कार्यनिदानं यतस्ततः । २. इह राजा (?) इह भवानानम्यते भगवन् ! | ३. चिन्ताऽपि तावदीदृशी । ४. नैव भवति पापानां जनानाम् ||
डुअ अलं हरिपदवि गैडुअ अलं वा महिं (हं) दविसह (य) सुहे । खेलु लहिअ अपुलवपदं पैणइजणं पाविदूण खलु ॥२२॥ १. इन्द्रपदवि (वीं) कृत्वाऽलम्, अलम् इन्द्रपदवीकरणेन सृतमित्यर्थः । २. गत्वाऽलं वा महाविषयसुखान् । ३. अपूर्वपदं लब्ध्वा खलु पर्याप्तम् । ४. प्रणयिजनं प्राप्य खलु पर्याप्तं, तेनाऽपि न कार्यं ममेति भावः ॥ 'दव्वादु विरागमिदो पज्जत्तं गच्छत्तरज्जेणं । णविर तुह भत्तिपथिमा जिर्णरायं फुरद (दि) हृदयंमि ॥२३॥ युगलम् ||
गुरुता ।
१. द्रव्याद् विरागमितो गतः । २. णः पूरणे, एकच्छत्रराज्येन पर्याप्तम् । ३. नवरं केवलम् । ४. तुह तव । ५. भक्तिप्राथिमा ६. जिनराजन् (राज) ! । ६. स्फुरति हृदये, ममेति शेषः ॥ हीर्माणही भवादो चकिदो हं अम्हहे ( अम्महे) अ दिट्ठा वो । ताइथ ताइध मंससेवगं सामिआ ! तत्तो ॥ २४ ॥
शौरसेनी ॥
15
-
---
Jain Education International
१. विस्मयनिर्वेदे । २. अस्मन्हर्षेण ( अम्महे - हर्षेऽव्ययं) । ३. वो यूयं दृष्टाः । ४. णं नत्वर्थे । ५. त्रायस्व त्रायस्व । ६. मां स्वसेवकं स्वामिन् ! | ७. कस्मात् (तस्मात्) भवात् = संसारात् ॥
हमसरोरुहभासं कलिमलकमलालिमंथहिमभासं । भवभयधूलिमहाबल ! नाभेय ! भवंतमभिवंदे ॥ २५ ॥
For Private & Personal Use Only
www.jainelibrary.org