SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ अप्रिल २००७ अव० अव० अव० अव० अव० सिर्फ सुमुं (म) क्कानापिल-चनपरिहिनसंखनीलवाहखटा । पथमं फुर्विं सव्वकला निअनीती तंसिँआ तुमए ॥ २० ॥ चूलिकापैशाची ॥ १. हे ऋषभ ! । २. सुमार्गानाबि (वि) लजन[ बर्हि = ] मयूरसङ्घनीरवाहघटा अनाबि (वि)ला-निर्मला । ३. भुवि । ४. दर्शिता त्वया ॥ कुंमदमकज्जनिदाणं ता 'इध भवमाणविज्जदे भयवं ! | चिदाँ वि तावि नॅज्जेव भोदि पावाण धना इमा ॥२१॥ १. कुमत [ म ? ] कार्यनिदानं यतस्ततः । २. इह राजा (?) इह भवानानम्यते भगवन् ! | ३. चिन्ताऽपि तावदीदृशी । ४. नैव भवति पापानां जनानाम् || डुअ अलं हरिपदवि गैडुअ अलं वा महिं (हं) दविसह (य) सुहे । खेलु लहिअ अपुलवपदं पैणइजणं पाविदूण खलु ॥२२॥ १. इन्द्रपदवि (वीं) कृत्वाऽलम्, अलम् इन्द्रपदवीकरणेन सृतमित्यर्थः । २. गत्वाऽलं वा महाविषयसुखान् । ३. अपूर्वपदं लब्ध्वा खलु पर्याप्तम् । ४. प्रणयिजनं प्राप्य खलु पर्याप्तं, तेनाऽपि न कार्यं ममेति भावः ॥ 'दव्वादु विरागमिदो पज्जत्तं गच्छत्तरज्जेणं । णविर तुह भत्तिपथिमा जिर्णरायं फुरद (दि) हृदयंमि ॥२३॥ युगलम् || गुरुता । १. द्रव्याद् विरागमितो गतः । २. णः पूरणे, एकच्छत्रराज्येन पर्याप्तम् । ३. नवरं केवलम् । ४. तुह तव । ५. भक्तिप्राथिमा ६. जिनराजन् (राज) ! । ६. स्फुरति हृदये, ममेति शेषः ॥ हीर्माणही भवादो चकिदो हं अम्हहे ( अम्महे) अ दिट्ठा वो । ताइथ ताइध मंससेवगं सामिआ ! तत्तो ॥ २४ ॥ शौरसेनी ॥ 15 - --- Jain Education International १. विस्मयनिर्वेदे । २. अस्मन्हर्षेण ( अम्महे - हर्षेऽव्ययं) । ३. वो यूयं दृष्टाः । ४. णं नत्वर्थे । ५. त्रायस्व त्रायस्व । ६. मां स्वसेवकं स्वामिन् ! | ७. कस्मात् (तस्मात्) भवात् = संसारात् ॥ हमसरोरुहभासं कलिमलकमलालिमंथहिमभासं । भवभयधूलिमहाबल ! नाभेय ! भवंतमभिवंदे ॥ २५ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.520539
Book TitleAnusandhan 2007 04 SrNo 39
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy