SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ 58 अनुसन्धान- ३८ मेरे समक्ष प्रदेशी चरित्र, पञ्चकल्याण पूजा, पञ्चज्ञान पूजा और इक्कीस प्रकारी पूजा- चार कृतियाँ है । अत: इन चारों कृतियों के आधार पर ही उनकी गुरु परम्परा और उनके दीक्षान्त नामों पर विचार किया जाएगा । कवि ने अपनी पूर्व गुरु परम्परा देते हुए प्रदेशी चरित्र में लिखा श्रीमत्कोटिकसद्गुणेन्दुदुकुल श्रीवज्र शाखान्तरे मार्त्तण्डर्षभसन्निभः खरतरव्योमाङ्गणे सूरिराट् । श्रीमच्छ्रीजिनराजसूरिरभवच्छ्रीसिंहपट्टाधिपः श्रीजैनागमतत्त्वभासनपटुः स्याद्वादभावान्वितः ॥ ३३ ॥ तत्पादाम्बुजहंसरामविजय: संविग्नसद्वाचकोऽभूज्जैनागमसागरप्रमथनैस्तत्त्वामृतस्वीकृतः । तद्वैनेयसुवाचको गुणनिधिः श्रीपद्महर्षोऽभवत् यः संविग्नविचारसारकुशलः पद्मोपमो भूतले ||३४|| तच्छिष्यः सुखनन्दनो मतिपटुः सद्वाचको विश्रुतस्तत्त्वातत्त्वविचारणे पटुतरोऽभूत्तत्त्वरत्नोदधिः । तद्वैनेयसुवाचकोऽब्धिजनकाद् वादीन्द्रचूडामणिज्ञानध्यानसुरङ्गरङ्गतदृशोऽभूदात्मसंसाधकः ||३५|| तत्पट्टे महिमाभिघस्तिलकयुक् सद्वाचकोऽभूद्वर: शिष्याणां हितकारको मुनिजनाच्छिक्षाप्रवृत्तौ पटुः । तत्पट्टे कुमरोत्तरो मुनिवरोपाध्यायचित्राभिधः ख्यातोऽभूद्धरणीतले शमयुतो ब्रह्मक्रियायां रतः ॥ ३६ ॥ तत्पादाम्बुजभृङ्गसेवनपरोपाध्यायनिद्धयुदयो मिथ्यावादविनिर्जितेन विहितोऽर्हच्छासनोद्द्योतकम् । तच्छिष्यः सरहंसकिङ्करसमोपाध्यायचारित्रकः चक्रेऽहं चरितं प्रदेशिनृपतेर्जेनागमाब्धेर्मुदा ||३७|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520538
Book TitleAnusandhan 2007 01 SrNo 38
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy