SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ 24 अनुसन्धान-३८ यत् तिष्ठति ग्रहगणस्तव पादपीठे सेवापरो मुकुलिताग्रकरः स्वमौलौ । क्रूरोऽपि युक्तमिह स प्रतिकूलभावा नाऽऽकामति क्रमयुगाचलसंश्रितं ते ॥३५॥ भूयो भवभ्रमभवं श्रममङ्गभाजां तृष्णाभवं परमनिर्वृतिनाशनं च ॥ अन्तः परीतमुपतापमलं मलं च त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥३६॥ नैवाहित: स्फुरति कोपि परोपतापो ___ मूर्छा च नो सविषया प्रकृताऽपकृत्या । नो भोगिभङ्गिजनिता विकृतिश्च तस्य त्वन्नामनागदमनी हृदि यस्य पुंसः ॥३७॥ कल्याणकेषु भगवन् ! भवतः प्रभूतो द्भूतप्रभावविभवैर्यदि नारकाणाम् ॥ नश्यत्यशेषमसुखं तदिहोच्यते किं त्वत्कीर्तनात् तम इवाशु भिदामुपैति ॥३८॥ सत्पुण्यचञ्चुचरिता गुणिपक्षदक्षाः प्रीत्या परागरसरङ्गभृतो मरालीः ।। गर्जद्गुणैः परमहंसपदं पृणन्त स्त्वद्पादपङ्कजवनायिणो लभन्ते ॥३९॥ रुद्धा विरोधिभिरधीश ! धृती धरेशैः बद्धाश्च बन्धनशतैश्चलिताश्च चौरैः ॥ प्राप्ता परं व्यसनमप्यभयं पदं हि त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥ रूपं निरूपयितुमीश ! तदीशते ते केऽनुत्तरा जगदनुत्तररूपिणोऽपि ॥ यस्याग्रतोऽञ्जनमिवापगताङ्गभासो मा भवन्ति मकरध्वजतुल्यरूपाः ॥४१॥ प्राग Jain Education International . For Private &Personal Use.Only www.jainelibrary.org
SR No.520538
Book TitleAnusandhan 2007 01 SrNo 38
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy