SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ जान्युआरी-2007 लोकस्थितिप्रथितपातकपार्श्ववर्ती(त्ति-) निःशेषकर्मपटलापगमात् तवात्मा ॥ धत्ते महोऽधिकमहोभ्रमदभ्रमुक्तं बिम्बं रवेरिव पयोधरपार्श्ववति ॥२८॥ सिंहासने स्थितवतस्तव हेमरत्न ___ रम्ये स्फुरत्युरु विशेषवतीव दीप्तिः ॥ प्रातः प्रभा प्रचुरधातुरसैरुपेता । __तुङ्गोदयादिशिरसीव सहस्ररश्मेः ॥२९|| नेतर्विभूषति भृशं भवदंसदेशं हेमोपमं मरकतद्युतिकाऽलकाऽऽली ॥ कल्पद्रुकाननतति: परितः प्रकाम मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥ दोषत्रयीविजयिनं त्रिसुपर्वसाल संस्थं त्रिकालविदमीश ! भवन्तमाशु ॥ रत्नत्रयीगुरुगुणा नृपतित्रिशक्तिः प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥३१॥ अत्रोचितः कविकृतोऽस्त्युपमोपमेय भावो न वेदमवधारयितुं धरेयम् ॥ यत्रादधासि चरणौ तदधः सुवर्ण पद्मानि तत्र बिबुधाः परिकल्पयन्ति ॥३२॥ तीर्थाधिपत्यपदवी भुवनोपकार सारा यथा तव तथा न भवेत् परेषाम् ॥ सौख्यावह: सवितुरस्त्युदयस्तु यादृक् तादृक् कुतो ग्रहगणस्य विकाशितोऽपि ॥३३॥ दुर्वार वैरि-करि-केसरि-वारि-मारि चौरोरगप्रभृतिसम्भवमाभवं ते । निःशेषभीतिहरणौ चरणौ शरण्यौ दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520538
Book TitleAnusandhan 2007 01 SrNo 38
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy