________________
22
किं विश्वमोहनमिमामुत कार्मणं ते
मूर्ति किमुत्तमवशीकरणं वदामः ॥ तर्न यत् सकृदपीक्षितपूर्विणां तां
देवाः परेऽपि ददते दिविषत्सुखानि
कश्चिन्मनो हरति नाथ ! भवान्तरेपि ॥ २१ ॥
कुर्यात् प्रतीच्यपि कवेरुदयं रवेस्तु
शैवं त्वनन्तसुखमर्पयसि त्वमेकः ॥
प्राच्येव दिग् जनयति स्फुरदंशुजालम् ||२२||
ज्ञानक्रियाद्वयमयं यमपायमुक्त
१४
माख्यः सुखाश्रय ! महोदयमार्गमीश :
. सर्वात्मसंयमवतां सुगमं वितानं
त्वां शब्द-रूप- २ -रस- गन्धगुणव्यपेतं
अनुसन्धान- ३८
नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ||२३||
व्याघातवर्जितममूर्त्तमसङ्गमेकम् ॥ नानाभिधाभवदुपाधिभिदं न के के
विश्वे विभो ! परममङ्गलमङ्गिनां त्वा
Jain Education International
ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ||२४||
श्रीवीतराग ! विगतान्तरवैरिवार !
मेकः शरण्यशरणं शरणार्थिनां च ॥
व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ||२५|| शक्तिर्न मे तपसि नापि जपे पटुत्वं
ध्याने न धैर्यममलं च मनोऽपि नो मे ॥
किं त्वेकमेव भवतारणकारि कुर्वे
तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥ २६ ॥
नाद्यापि मे मतिरुपैति तवोपदेशे
प्रीतिं प्रयाति विषयेषु न यद् विरागम् ॥ मन्ये मया क्वचन पूर्वभवेषु तत् त्वं
स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥
For Private & Personal Use Only
www.jainelibrary.org