SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ 22 किं विश्वमोहनमिमामुत कार्मणं ते मूर्ति किमुत्तमवशीकरणं वदामः ॥ तर्न यत् सकृदपीक्षितपूर्विणां तां देवाः परेऽपि ददते दिविषत्सुखानि कश्चिन्मनो हरति नाथ ! भवान्तरेपि ॥ २१ ॥ कुर्यात् प्रतीच्यपि कवेरुदयं रवेस्तु शैवं त्वनन्तसुखमर्पयसि त्वमेकः ॥ प्राच्येव दिग् जनयति स्फुरदंशुजालम् ||२२|| ज्ञानक्रियाद्वयमयं यमपायमुक्त १४ माख्यः सुखाश्रय ! महोदयमार्गमीश : . सर्वात्मसंयमवतां सुगमं वितानं त्वां शब्द-रूप- २ -रस- गन्धगुणव्यपेतं अनुसन्धान- ३८ नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ||२३|| व्याघातवर्जितममूर्त्तमसङ्गमेकम् ॥ नानाभिधाभवदुपाधिभिदं न के के विश्वे विभो ! परममङ्गलमङ्गिनां त्वा Jain Education International ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ||२४|| श्रीवीतराग ! विगतान्तरवैरिवार ! मेकः शरण्यशरणं शरणार्थिनां च ॥ व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ||२५|| शक्तिर्न मे तपसि नापि जपे पटुत्वं ध्याने न धैर्यममलं च मनोऽपि नो मे ॥ किं त्वेकमेव भवतारणकारि कुर्वे तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥ २६ ॥ नाद्यापि मे मतिरुपैति तवोपदेशे प्रीतिं प्रयाति विषयेषु न यद् विरागम् ॥ मन्ये मया क्वचन पूर्वभवेषु तत् त्वं स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥ For Private & Personal Use Only www.jainelibrary.org
SR No.520538
Book TitleAnusandhan 2007 01 SrNo 38
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy