SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ 21 जान्युआरी-2007 क्रोधं निरुध्य परिमथ्य मदं निहत्य मोहं प्रमुष्य निखिलानपि शेषदोषान् ॥ ये त्वां श्रिताः शिवपथे पथिका जिनेन्द्र ! कस्तान्निवारयति सञ्चरतो यथेष्टम् ॥१४॥ कर्मक्षयोत्थमिह वीर्यमनन्तमर्हन् ! ___ यादृक् तव त्रिभुवनेऽपि परस्य नेदृक् ॥ केनाप्यपश्चिमजिनेश्वरमन्तरेण किं मन्दरादिशिखरं चलितं कदाचित् ॥१५॥ पूर्णः शशी निशि दिवा च दिवाकरः स्यात् गेहे तथा गृहमणीति जगत्प्रतीतः ॥ दीपाः कियद् वियति दीप्तिकृतस्ततस्तु दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥१६॥ उद्बोधयन् कुमुदमभ्युदयेन नाना पद्मालिकां मुकुलयंश्च तमोग्रॅहस्य । ग्रासं विधश्च(?) दधदातपवारणानि सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥१७॥ यन्नित्यमस्तरहितं परिवर्धमान . तेजश्च नैककलमुज्ज्वलमप्यखण्डम् ॥ जाग्रद् यशस्तव जिगाय जिनेन्द्रचन्द्र ! विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ॥१८॥ यद्यस्ति नो भवति भक्तिरसस्तदानीं न स्युस्सुदुस्तपतपांस्यपि सत्फलानि ।। सञ्जायते सपदि बीजमृते हि सस्य- . . कार्य कियज्जलधरैर्जलभारननैः ॥१९॥ श्रुत्वा श्रुतोपनिषदं परदर्शनानां त्व[च्छा]शने सुकृतिनः कति नो रमन्ते ॥ विद्वन्मनो मणिषु मोहमुपैति यद्वन् नैवं तु काचशकले किरणाकुलेऽपि ॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520538
Book TitleAnusandhan 2007 01 SrNo 38
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy