________________
21
जान्युआरी-2007 क्रोधं निरुध्य परिमथ्य मदं निहत्य
मोहं प्रमुष्य निखिलानपि शेषदोषान् ॥ ये त्वां श्रिताः शिवपथे पथिका जिनेन्द्र !
कस्तान्निवारयति सञ्चरतो यथेष्टम् ॥१४॥ कर्मक्षयोत्थमिह वीर्यमनन्तमर्हन् !
___ यादृक् तव त्रिभुवनेऽपि परस्य नेदृक् ॥ केनाप्यपश्चिमजिनेश्वरमन्तरेण
किं मन्दरादिशिखरं चलितं कदाचित् ॥१५॥ पूर्णः शशी निशि दिवा च दिवाकरः स्यात्
गेहे तथा गृहमणीति जगत्प्रतीतः ॥ दीपाः कियद् वियति दीप्तिकृतस्ततस्तु
दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥१६॥ उद्बोधयन् कुमुदमभ्युदयेन नाना
पद्मालिकां मुकुलयंश्च तमोग्रॅहस्य । ग्रासं विधश्च(?) दधदातपवारणानि
सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥१७॥ यन्नित्यमस्तरहितं परिवर्धमान
. तेजश्च नैककलमुज्ज्वलमप्यखण्डम् ॥ जाग्रद् यशस्तव जिगाय जिनेन्द्रचन्द्र !
विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ॥१८॥ यद्यस्ति नो भवति भक्तिरसस्तदानीं
न स्युस्सुदुस्तपतपांस्यपि सत्फलानि ।। सञ्जायते सपदि बीजमृते हि सस्य- . .
कार्य कियज्जलधरैर्जलभारननैः ॥१९॥ श्रुत्वा श्रुतोपनिषदं परदर्शनानां
त्व[च्छा]शने सुकृतिनः कति नो रमन्ते ॥ विद्वन्मनो मणिषु मोहमुपैति यद्वन्
नैवं तु काचशकले किरणाकुलेऽपि ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org