SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ 25 जान्युआरी-2007 त्वन्नाममन्त्रमिव नाथ ! पवित्रपात्र - मत्र श्रियामसममुक्तिकरं स्मरन्तः ॥ बाह्यान्तरद्विविधबन्धभृतोऽपि बाढं सद्यः स्वयं विगतबन्धभया भवन्ति ॥४२।। तं सर्वतोमुखमुपैति सुखं समग्र श्रीभिः समं शमितदुर्मतिदुःस्थताभिः ॥ मन्त्रं महान्तमिव तत्र नियन्त्रितात्मा यस्तावकं स्तवमिमं मतिमानधीते ॥४३॥ यस्ते स्तुति प्रथमतीर्थपते ! प्रथीयः पुण्योदयां प्रथयति प्रथमानभावः ॥ श्रीसूरसुन्दरमहामहसा लसन्तं तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥४४॥ इत्थं श्रीजिननाभिनन्दनविभो(भु)र्भक्त्यात्तभक्तामरस्तोत्रान्त्यांहिसमस्यया स्तुतपदः, स्तुत्याल्पमत्या मया ॥ तत्त्वातत्त्वपथप्रकाशनरवेर्माहात्म्यमालालसल्लक्ष्मीसागरसार्वसोमजयदः स्तादाप्तदिव्यो रयः(रथः) ॥४५॥ इति श्रीऋषभदेवस्तोत्रं श्रीपण्डितमहीसमुद्रगणिपादविरचितम् ॥छ।। श्रीज्ञानसागरसूरि विनिर्मितं संसारदावा० पादपूर्तिमयं महावीरस्तोत्रम् । कल्याणवल्लीवनवारिवाहं श्रेयःपुरीसत्पथसार्थवाहम् ॥ हर्षप्रकर्षेण नुवामि वीरं संसारदावानलदाहनीरम् ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520538
Book TitleAnusandhan 2007 01 SrNo 38
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy