SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-३८ सर्वातिरिक्तसारेण विद्यानां पारदृश्वनः । [A 1-42-2] ___B 1-23-2] आदेशं देशकालज्ञः मौलौ बिभ्रति ते प्रभो ! ॥८॥ [C 1-92-3] ज्ञाने मौनं क्षमा शक्तौ द्वयमेवार्थसाधनम् । A [A 1-22-1] ___B 1-19-2] [A 1-37-3] अनुभावविशेषात् तु त्वग्ये वास्त्यपरे नहि ?॥९॥ आकारसदृशप्रज्ञ परत्रेह च शर्मणे । [A 1-15-1] B1-69-4] उपस्थितेयं कल्याणी-भक्तिर्मनसि ते सताम् ॥१०॥ [A 1-87-3] - B तयाँ हीनं विधातां प्रारम्भसदृशोदयम् । असह्यपीडं भगवन् ! नवकर्मकदर्थितम् ॥११॥ [A 1-70-1] B 1-15-4] [C 1-11-1] नमामवति सद्वीपा रत्नसूरपि मेदिनी ॥ [A 1-91-1] B1-65-2] [A 1-23-1] अनाकृष्टस्य विषयैर्बोधिर्मेऽस्तु भवे भवे ॥१२॥ इत्याप्रसादादैस्यास्त्वं परिचर्यापरो भव । [A 1-91-1] B1-91-2] अविघ्नमस्तु ते भूयाः रे जीव ! शिवसौख्यभाक् ॥१३।। [C 1-92-3] श्रीसङ्घहर्ष सुविनेयक धर्मसिंह पादारविन्दमधुलिण्मुनिरत्नसिंहः । श्रीमज्जिनेन्द्रगुणवर्णनवर्ण्यवर्णं स्तोत्रं चकार रघुवंशपदप्रधानम् ॥१४।। इति श्रीरघुवंशपदत्रयसमस्यानिबद्धं श्रीवीतरागस्तवनम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520538
Book TitleAnusandhan 2007 01 SrNo 38
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy