SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ 17 जान्युआरी-2007 रघुवंशपदत्रयसमस्यानिबद्धं __ श्रीवीतरागस्तवनम् रघुवंशादिसर्गस्य पदत्रयसमस्यया । कुर्वे स्तोत्रं जगद्भर्तुः समीहितफलप्रदम् ॥१॥ लोकान्तरसुखं पुण्यं स्मृत्वा सपदि सत्वरः । A 1-69-1] [B ?] स्निग्धगम्भीरनिर्घोषं वितनोमि विभोः स्तवम् ॥२॥ [C 1-36-1] भीमकान्तैर्नृप ! गुणैस्तनुवाग्विभवोऽपि सन् । [A 1-16-1 ___B 1-9-2] [C 1-13-3] आत्मकर्मक्षम देहं स्तवं कृत्वा पुनाम्यहम् ॥३॥ अनिन्द्या नन्दिनी नाम वागर्थप्रतिपत्तये । [A 1-82-3 _B 1-1-2] [A 1-61-1] तव मन्त्रकृतो मन्त्रै-दुःसाधैरलमेव च ॥४॥ सो हमिज्याविशुद्धात्मा प्रार्थनासिद्धिशंसिनः । [A 1-68-1] B1-42-3] [C 1-2-3] तितीपुर्दुस्तरं मोदा-पंगमात् ते. श्रये क्रमौ ॥५॥ औं समुद्रक्षितीशानां माननीयो मनीषिणाम् । [A 1-5-1] [B 1-12-2] अदूरवर्तिनी सिद्धि विधेहि भगवन् ! मम ॥६॥ [A 1-87-1] सरसीष्वरविन्दानां यर्थी कालप्रबोधिनाम् । [A 1-43-1] B 1-6-4] सोहमाजन्मशुद्धानां गम्योऽसि ज्ञानभास्करः ॥७॥ [C 1-5-11 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520538
Book TitleAnusandhan 2007 01 SrNo 38
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy