SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ जान्युआरी-2007 महीसमुद्रगणिरचितं 'भक्तामर पादपूर्तिमयं आदिजिनस्तोत्रम् भक्तामरप्रभुशिरोमणिमौलिमाला मन्दारसारमकरन्दकदम्बकाच्यौँ । नाभेयदेव ! १भवतो भवदीयपादा वालम्बनं भवजले पततां जनानाम् ॥१॥ यस्य स्तुतिर्मतिमतामपि गोचरः स्या त्रो योगिनां गुणमहागरिमाऽमराद्रेः ॥ शालीनताऽतिमहतीयमहो यदेषा स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥२॥ त्वामेव देवमपसन्तमसं श्रयन्ते सन्तः कषायकलुषानपरानुपेक्ष्य ।। काचं विमुच्य मणिमात्महिताय विज्ञं मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥३॥ शक्नोति नो तव जिन ! स्तवनाय धीर __धीमान् पुमान् क इह मन्दमतिस्तु मादृग् ॥ पद्भ्यां हि गन्तुमगशृङ्गमिवाङ्ग ! पङ्गः को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥४॥ देव ! त्वदेकशरणं करुणागुणाब्धे ! मामीश ! मोचय महारिपुमोहरुद्धम् ॥ कष्टे कलिव्यसनत: सविता समर्थो __नाभ्येति किं निजशिशोः परिपालनार्थम् ॥५॥ ग्रन्थि विभिद्य जिन ! मोहमयं बभूव त्वद्दर्शने रुचिरसौ शिवसौख्यहेतुः ॥ मूलेषु यत् परिणमत्युदकं घनस्य तच्चारुचूतकलिकानिकरैकहेतुः ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520538
Book TitleAnusandhan 2007 01 SrNo 38
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy