SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ नवेम्बर यः सम्प्रत्यवनीतले गुरुगुणैः श्रीगौतमीयत्यलं साम्यं यस्य तु सेनशियविजयाह्वः सूरिरेवाश्नुते । सूरिश्रेणिवतंसहीरविजये तस्मिंश्चिरं जीवति व्याख्येयं विहिता तपागणपतौ प्रामाणिकानां हिता ॥२॥ सुविहितमणिमालानायकः सद्गुणाढ्यः सुमतिविजयनामा वाचकग्रामणीर्यः । जयति विमलशीलस्तत्पदाम्भोजभृङ्गो गुणविजय इतीमां ग्रन्थलीलां चकार ॥३।। इति श्रीजातिविवृतिः ॥२९ टिप्पणानि : 1. आत्मवृत्त्यवृत्त्यात्मवृत्त्यत्यन्ताभावऽप्रतियोगिद्रव्यत्वान्यजाति: आत्मत्वम् ।। 2. गगनाऽवृत्तिस्पर्शवत्त्वात्यन्ताभावाधिकरणक्रियावद्वृत्तिजातिर्मनस्त्वम् ॥ 3. रसाऽवृत्तितैजसेन्द्रियमात्रग्राह्यगुणवृत्तिजाती रूपत्वम् । 4. रूपाऽवृत्तिजलेन्द्रियग्राह्यगुणवृत्तिजाती रसत्वम् ॥ 5. पार्थिवेन्द्रियग्राह्यवृत्तिस्पर्शाऽवृत्तिजातिर्गन्धत्वम् ॥ पत्वादिलक्षणतावच्छेदकावच्छिन्नात्यन्ताभावाधिकरणविभुत्वाऽनधिकरण द्रव्यवृत्ति विशेषगुणत्वावान्तरजाति: स्पर्शत्वम् ॥ 7. गगनसमवेतवृत्तिसामान्यगुणवृत्तिद्विष्ठगुणमात्राऽवृत्तिपरिमाणपृथक्त्वनिष्ठा त्यन्ताभावप्रतियोगितावच्छेदकावच्छिन्नागुणत्वसाक्षाव्याप्यजातिः संख्यात्वम् ।। संख्याऽसमवायिकारणकवृत्त्यपेक्षाबुद्ध्यसाधारणकारणकावृत्तिगुणत्वसाक्षाद्व्याप्यजाति: परिमाणत्वम् । अपेक्षाबुद्ध्यसाधारणकारणसमयवृत्तिगुणवृत्त्यत्यन्ताभावाऽप्रतियोगि-- संख्याऽवृत्तिजाति: पृथक्त्वम् ।। द्रव्यासमवायिकारणगुणवृत्त्यत्यन्ताभावाऽप्रतियोगिगुणत्वावान्तरजातिः संयोगत्वम् ॥ 11. क्रियाऽसमवायिकारणद्विष्ठगुणवृत्तिसंयोगावृत्तिगुणत्वसाक्षाद्व्याप्यजाति-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520534
Book TitleAnusandhan 2005 11 SrNo 34
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages66
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy