________________
अनुसन्धान ३४
विभागत्वम् ॥ 12. अपरत्वगुणावृत्तिसकलपरत्ववृत्तिजाति: परत्वत्वम् ।। 13. परत्वाऽवृत्तिसकलाऽपरत्ववृत्तिजातिरपरत्वत्वम् ॥ 14. सुखाऽवृत्तिसकलबुद्धिवृत्तिजातिर्बुद्धित्वम् ॥ 15. रूपवद्वृत्तिगगनाऽवृत्त्यपेक्षाबुद्धयजन्यसामान्यगुणवृत्तिगुरुत्वान्यगुणत्वा
वान्तरजातिवत्वत्वम् ।। 16. गगनवृत्तिविशेषगुणवृत्तिरूपाऽवृत्तिर्जातिः शब्दत्वम् ॥ 17. ऊर्ध्वदेशसंयोगहेतुक्रियावृत्तिकर्मत्वावान्तरजातिरुत्क्षेपणत्वम् ॥ 18. कपिलाऽवृत्तिसकलसितवृत्तिरूपत्वावान्तरजातिः सितत्वम् ।
(२) मा. संज्ञकप्रतिगतपाठान्तराणि १. ऐं नमः ॥ २. (श्लोकानन्तरं) श्रीमद् विद्यागुरुभ्यो नमः ॥ ३. तत्तदधिकरणेऽत्यन्ता० । ४. विशेषणत्रयस्या० ॥ ५. 'आत्मगुणोपादाने' इत्यस्य स्थाने मां. प्रतौ- "आत्मवृत्त्यवृत्तिजातिरात्मत्वमित्युक्ते पृथिवीत्वादावतिव्याप्तिः, ततो द्वितीयमात्मेत्यादिविशेषणम् । द्रव्यत्वादावति-व्याप्तिव्यपोहार्थं द्रव्यत्वान्येति । द्वितीयविशेषणोपादाने" - एतावान् पाठः ॥ ६. तादृशं क्रिया० ॥ ७. वृत्त्यन्तविशे० ॥ ८. ०दिति । स्पर्शवत्त्वाद्युक्ते च सत्ताद्रव्यत्वादावतिव्याप्तिरिति गगनावृत्तीति । स्पर्शाद्यधिकरणं च कर्मत्वादावतिव्याप्तिः, अतः क्रियावदिति मनस्त्व० ॥ ९. तथापि ॥ १०. तादृक्, तथा स्पर्शे नास्ति वृत्तिर्यस्याः सा तादृक् ततो० ॥ ११. अत्र आदर्शप्रतौ 'गुणावृत्ती'तिपाठः ।। १२. तथापि ॥ १३. ०दकं च, तेना० ॥ १४. ०दीति । रूपत्वेत्यादिगुण० ॥ १५. गुणविशेषणत्वार्थं ।। १६. स्वयमभ्यूह्यं ।। १७. प्रशस्तपाद० ।। १८. opan pota एतदन्तर्गतः पाठः मां. प्रतौ नास्ति ।। २०. ०त्युक्ते पृथ० ॥ २१. "सत्तायामतिव्याप्तिव्यवच्छित्तये प्रथमविशेषणम् । आद्यविशेषणोपादाने च कर्मत्वादावतिव्याप्तिस्तदपोहकृते सकलेत्यादि अत्र च" इत्यधिकः पाठः मां. प्रतौ ।। २२. व्यतिरेके च ॥ २३. ०र्यस्य स तथा ।। २४. विशेषणमिति ॥ २५. शेषं सुबोधमिति ॥ २६. सत्तायामति० ॥ २७. सकलेषु सितेषु ।। २८. सेनशीर्ष० ॥ २९. इति श्री मितभाषिणीजातिविवृतिः ॥ श्रीः । श्रीः । श्रीः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org