SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ 30 अनुसन्धान ३४ तत्र जाति [ : ] विभागत्वमित्युक्ते सत्तायामतिव्याप्ति:, अतो व्याप्येति । तावतापि द्रव्यत्वादावतिप्रसङ्गः ततो गुणत्वेति । नीलत्वादावतिव्याप्तिव्यपोहाय साक्षादिति । संयोगत्वादावतिव्याप्तिव्यवच्छेदे (दाय) संयोगावृत्तीति । रूपत्वादावतिव्याप्तिभङ्गाय द्विष्टेत्यादि । तावत्युक्तेऽपि पृथक्त्वादावतिव्याप्तिः, तस्याऽप्यनेकाश्रितद्विपृथक्त्ववृत्तित्वात् इत्यतः क्रियेत्यादि । क्रियाऽसमवायिकारणकगुणवृत्तिजातिर्विभागत्वमित्युक्ते च संस्कारत्वेऽतिव्याप्तिः, अतो द्विष्टेति गुणविशेषणम् । तावत्पदोपादाने च संयोगत्वेऽतिव्याप्तिस्तदवस्थैव तत: संयोगाऽवृत्तीति । तावति लक्षणे कृते च सत्तायामतिव्याप्तिः, ततो गुणत्वव्याप्येति । विभागत्वावान्तरजातेर्विभागत्वात्मकत्वव्यवच्छेदार्थं साक्षादिति । शेषं स्वयमेव बोध्यमिति विभागत्वलक्षणम् ॥११॥ " अपरत्वेत्यादि । अपरत्वरूपे गुणे नास्ति वृत्तिर्यस्याः सा यथा । सकलश्चासौ परत्वगुणश्च तत्र वृत्तिरस्याः सा तथा । ततो वृत्त्यन्तविशेषणद्वयेन स एव समास इति । तत्र जातिः परत्वमित्युक्ते द्रव्यत्वादावतिव्याप्तिः, अतो गुणवृत्तीति । रूपत्वादावतिव्याप्तिव्यपोहाय परत्वेति । ज्येष्टत्वादावतिव्याप्तिव्यपोहाय सकलेति । अत्र 'सकल' पदव्यवच्छेद्यं सम्यग् नावबोध्यत इति ध्येयम् । इति परत्वैलक्षणम् ॥१२॥ परत्वेत्यादि । परत्वे नास्ति वृत्तिर्यस्याः सा तथा । सकले अपरत्वे वृत्तिरस्या इति तथा । ततः प्राग्वत् । तत्र जातिरपरत्वमित्युक्ते रूपत्वादावतिव्याप्तिः, तदर्थमपरत्वेत्यादि । कनिष्टत्वादावतिव्याप्तिव्यपनुदे सकलेति । सत्तादावतिव्याप्तिभङ्गाय परत्वावृत्तीति । आद्यविशेषणोपादाने च संयोगत्वादावतिव्याप्तिः, तदर्थं द्वितीयविशेषणोपादानम् । अत्रापि 'सकल' पदं चिन्त्यं पूर्ववदेवेति अपरत्वैलक्षणम् ॥१३॥ सुखावृत्तीत्यादि । सुखे नास्ति वृत्तिः - समवायो यस्याः सा तथा । सकलाश्च ता बुद्धयश्चाऽनुभव-स्मृतिप्रभृतिभेदभिन्नाः, तत्र वृत्तिर्यस्याः सा तथा, ततः प्रागिवेति । तत्र जातिर्बुद्धित्वमित्युक्ते द्रव्यत्वादावतिव्याप्ति:, अतो बुद्धिवृत्तीति । तथा च प्रमात्वादावतिव्याप्तिः, अतः सकलेति । तथा च सत्ता-गुणत्वादावतिव्याप्तिः, तदपोहाय सुखावृत्तीति । द्वितीयविशेषणव्यतिरेकेण१२ च लक्षणे कर्मत्वादावतिव्याप्तिः, तन्निवृत्त्यर्थं सकलेत्यादि । बुद्धिपदाभावे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520534
Book TitleAnusandhan 2005 11 SrNo 34
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages66
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy