SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ नवेम्बर ममतामिथ्यानिरस्ता अमितगुणमणीगन्धमातासमानाः, समतासीमन्तिनीशाः पदनतजनता प्रत्तरामानिधानाः ||२|| गणधारैर्भाषितं यद्गमनयबहुलं लङ्घनीयं न देवैधिषणावद्भिर्निषेव्यं त्रिभुवनविदितं संस्तुवे पूतहेवैः । अविसंवादिप्रमेयं रुचिरतरवचो वर्णनीयं प्रगल्भैरमितार्थं व्यर्थहेतुव्यपगमनिपुणं प्रस्फुरद्दिव्यवल्मैः (ल्भैः ? ) ॥३॥ विदधातु स्वर्निवासी प्रवचनवरिवस्याविधानाभिरूप:, सबल: सन्तापहर्त्ता विदुरनरचमत्कारकारिस्वरूपः । प्रबलारिष्टप्रहर्त्ता जिनमतसततोपासकप्राणभाजां, कुशलं गोमेधनामा करकृतनकुलाहिः स्फुरत्पुण्यभाजाम् ॥४॥ २३ - श्रीपार्श्वनाथस्तुतिः (वृन्दारकच्छन्दः) 23 जिनेशमभिनौमि तं दलितमोहमायान्धकारप्रचारं सदा, दिनेशसममुत्तमं निहतरागरोषादिदोषं युतं सम्पदा । सुरेशजनसंस्तुतं नृपतिलोकनम्रीकृतं पार्श्वनाथप्रभुं, महेशपदवीश्रितं कमठमानवज्जापितं लोकरक्षाविभुम् ॥१॥ समस्तजिनमण्डलं मम पुनातु विश्वत्रयीज्ञातसद्विस्तरं, कठोरवृजिनोच्चयक्षयकरं समश्वेतकल्याणकुप्रस्तरम् । विमुद्रवहनाम्बुजप्रमदकृतसुखं श्रेणीविश्राणनाकोविदं, विसारिगुणसञ्चयप्रसृतविश्वभावावबोधस्फुरत्संविदम् ॥२॥ जिनेन्द्रवचनामृतं मम लुनातु दुःखावलिं पातकान्तंकजां, प्रभूतजनिसञ्चितप्रबलदुष्टदोषप्रकर्षं रजस्सङ्गजाम् ॥ भवामयभरागदं चतुरचित्तचातुर्यदानप्रधानो (नौ) जसं, कृपाशमरसात्मकं कुमतकौशिकव्यूहहंसोल्लसत्तेजसम् ॥३॥ धिनोतु जनमानसं धरणराजनागेन्द्रपत्नी सुपद्मावती, विचारचतुराञ्चितं परमसुन्दराकारसद्रूपशोभावती । Jain Education International For Private & Personal Use Only 117 www.jainelibrary.org
SR No.520534
Book TitleAnusandhan 2005 11 SrNo 34
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages66
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy