________________
18
अनुसन्धान ३४
प्रमोदपरिपूरिता जनितजैनलोकप्रकाण्डोल्लसत्सम्पदा, मनीषिजनतास्तुता विशदबुद्धिसंसिद्धिसर्वद्धिसिद्धिप्रदा ॥४॥
२४ - श्रीवर्द्धमानजिनस्तुतिः
(विभ्रमगतिच्छन्दः)24 सिद्धार्थान्वयमण्डनं जिनपतिस्त्रैलोक्यचूडामणिजितपावकः, पञ्चास्याङ्कितभूघनो घनगभीरध्वानविस्तारयुगादघातकः । संसारार्णवसेतुबन्धसदृशः सिद्ध्यङ्गनासङ्गमी गतकन्दलः, जीयाद्यः कमनप्रतापहननस्थाणूपमप्राणभृच्छमशम्बलः ॥१॥ सर्वे सार्वचयाः सुपर्वनिचयाधीशप्रमोदस्तुताहितवाचकाः, चारित्रावसरापवर्जनकला दारिद्रविद्रावणोद्धृतयाचकाः । जीयासुः प्रतिकृष्टकर्मनिकरच्छेदोद्यता: पादपूतरसातलाः, प्रोन्मीलत्कमनीयकान्तिकलितास्तत्त्वार्थविद्भास्करप्रग्रहामलाः ॥२॥ यज्जैनेन्द्रवचः प्रभावभवनं दुर्वादिगर्वापहं जनपावनं, सेवे शान्तरसामृतोद्भवमहं पुण्याङ्कराोधरं शुभभावनम् । शुद्धाचारनिरूपणव्रतधनस्वर्गापवर्गप्रदं मतिमिश्रितं, सर्वात्मप्रतिपालनासु ललितं कुन्मानमायाहृति व्रतिसंश्रितम् ॥३॥ मातङ्गोऽर्हदुपासकः प्रकुरुतात् श्वःश्रेयसं प्राणिनां सुमनोवराः, श्रीसङ्घस्य कृपाकरो मुनिमनःश्रेणीसमुल्लासकः सुमनोहरः । मातङ्गोपरिसंस्थितो भुजयुगः श्यामः सकर्णावली नुतलक्षणः, सर्वप्राण्युपकारकारणकलासक्तः सुदृष्टिः सदाऽतिविचक्षणः ॥४॥
२५ - श्रीगौतमगणधरस्तुतिः
ज्ञाततनूजाद्यान्तेवासी सकलचरित्रादिगुणनिधानं हितकर्ता, गौतमनामा दीव्यद्धामा विमलयशःकायवसुमतीपीठविहर्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org