SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ September-2005 मलयाद्रिसमुद्भूते मन्दं चलति मारुते । निनिन्द वानरान् काचित्कामिनी यामिनीमुखे ||१०|| मलयाद्रिः सेतुबन्धनाय कथमेतैर्न नीत इत्याशयः ॥ १०॥ अथ समस्या: तत्र तावद्वैदिकी 'कामं कामदुधे (घं) घुक्ष्व ( धुङ्क्ष्व ) मित्राय वरुणाय च । वयं वीरेश (धीरेण ) दानेन सर्वान्कामानशीमहि ॥ १ ॥ २ तं नमामि महादेवं यन्नियोगादिदं जगत् । कल्पादौ भगवान् धाता यथापूर्वमकल्पयत् ॥२॥ गायका यूयमायात यदि मा गति लिप्सकः । धनदस्य सखा सोऽयमुपास्मै गायता नरः ॥ ३॥ नदीप्रवाहवेगेन प्रोन्मूल्यन्ते महाद्रुमाः । वेतसा नैव बाध्यन्ते अरेदो नामिनो गुणः ॥ ५ ॥ अधरः किश(स)लयमङ्घ्री पद्मौ कुन्दस्य कोरकान् दन्ताः । कः कौ के कं कौ कान् हसति हसतो हसन्ति हरिणाक्ष्याः ॥४॥ न लोपो वर्णानां न हि च परतः प्रत्ययविधिनिपातो नाऽस्त्येव क्षणमपि न भग्नाः प्रकृतयः । गुणो वा वृद्धिर्वा सततमुपकाराय जगतां मनोर्दाक्षीपुत्रादपि तव समर्थः पदविधिः ॥६॥ * इति भावदशकम् । २. १८१ / २ सु.र.भा. ॥ ३. क्वचिदपि इति सु.र.भा. ॥ ४. १०६/१५३ सु.र.भा. ॥ 59 १. अत्र 'कामं कामदुघं धुङ्क्ष्व, मित्राय वरुणाय च सर्वान् कामानशीमहि' इति च समस्या - इति सु.र. भा. ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520533
Book TitleAnusandhan 2005 09 SrNo 33
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy