________________
September-2005
मलयाद्रिसमुद्भूते मन्दं चलति मारुते । निनिन्द वानरान् काचित्कामिनी यामिनीमुखे ||१०|| मलयाद्रिः सेतुबन्धनाय कथमेतैर्न नीत इत्याशयः ॥ १०॥
अथ समस्या:
तत्र तावद्वैदिकी
'कामं कामदुधे (घं) घुक्ष्व ( धुङ्क्ष्व ) मित्राय वरुणाय च । वयं वीरेश (धीरेण ) दानेन सर्वान्कामानशीमहि ॥ १ ॥ २
तं नमामि महादेवं यन्नियोगादिदं जगत् । कल्पादौ भगवान् धाता यथापूर्वमकल्पयत् ॥२॥
गायका यूयमायात यदि मा गति लिप्सकः । धनदस्य सखा सोऽयमुपास्मै गायता नरः ॥ ३॥
नदीप्रवाहवेगेन प्रोन्मूल्यन्ते महाद्रुमाः । वेतसा नैव बाध्यन्ते अरेदो नामिनो गुणः ॥ ५ ॥
अधरः किश(स)लयमङ्घ्री पद्मौ कुन्दस्य कोरकान् दन्ताः । कः कौ के कं कौ कान् हसति हसतो हसन्ति हरिणाक्ष्याः ॥४॥
न लोपो वर्णानां न हि च परतः प्रत्ययविधिनिपातो नाऽस्त्येव क्षणमपि न भग्नाः प्रकृतयः । गुणो वा वृद्धिर्वा सततमुपकाराय जगतां मनोर्दाक्षीपुत्रादपि तव समर्थः पदविधिः ॥६॥ *
इति भावदशकम् ।
२. १८१ / २ सु.र.भा. ॥
३. क्वचिदपि इति सु.र.भा. ॥
४. १०६/१५३ सु.र.भा. ॥
59
१.
अत्र 'कामं कामदुघं धुङ्क्ष्व, मित्राय वरुणाय च सर्वान् कामानशीमहि' इति च
समस्या - इति सु.र. भा. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org