SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ September-2005 45 जयन्ति ते गौरववाग्विलासा माधुर्यतः स्पृष्टसुधातिहासाः । निशम्य सम्यग् भववह्नितप्ता-स्तान् वस्तुतः शीतलतामयन्ते ॥१७४|| मनोरथैर्यो विषमोऽपि पन्थाः समादृतः कस्यचिदुत्तमस्य । सोऽयं भवान्येव निषेवया ते प्रसाध्यते बाध्यतरोग्रशक्त्या ॥१७५।। श्रीदेवसूरिः कुमुदेन्दुजेता प्राच्यः परस्त्वद्गुरुरर्कजेता । श्रीदेवसूरिश्च ततोऽधिकश्री-र्गाम्भीर्यतो निर्जितसर्वसिन्धुः ॥१७६।। जातौ च तौ द्वावपि देवरूपौ मुनीशितस्त्वं तु ततोऽधिकोऽसि । वीराभिधानेन समग्रदेवा-तिशायिवीर्योद्भवसूचनेन ॥१७७|| कालानुभावेन तु यत्तु कश्चि-नाथ ! त्वदाज्ञामवमन्यतेऽपि । व्यामोहहेतुः सुधियां न तत्कि वीरस्य नाज्ञाविमुखो जमालिः ॥१७८॥ मन्यामहे तन्मनुजानिहिश(?) धन्यांस्तवासेवनतत्परा ये । तदन्तराये सहसम्पराये येषां रतिस्ते पशवो नृपाशाः ॥१७९।। प्रसन्नता क्वापि मुखे मुनीन्दो ! राकाशशाङ्कादतिरेकिणी या । दृष्टापि दृष्ट्योर्मुदमातनोति तनूभृतां श्रीगुरुभक्तिभाजाम् ॥१८०।। तवैव सेवाविधये विधात्रा विनिर्मिताश्चन्दनदीपनाद्याः । भावाः स्वभावादपि पूज्यपाद-पूजाविधानैः सफलीक्रियन्ते ॥१८१॥ प्रभोर्यशोभिर्भुवनैरशोभि सर्वैः सुपर्वेशगजानुरूपैः । विधुर्वियुक्ताङ्गिविशोषदोषैः श्यामोऽपि किञ्चिद्धवलस्तदाऽभूत् ॥१८२॥ वियोगिनीभिर्विधुरेष शप्त-स्तदस्य वक्षः स्फुटितं प्रतीमः । नो चेत् कथं श्रीगुरुवक्त्रपद्म-स्पर्धी विधत्ते शकलीकृतोऽपि ॥१८३।। सेवा त्वदीया मलयानिलस्य परिस्फुरन्ती लहरीव लोके । दारिद्मसन्तप्तवपुष्मती द्राक् प्रमोदमुत्सादयति स्म लक्ष्म्या ॥१८४॥ पूर्वाणि पात्राणि लतेव सेवा प्रचित्य रोचिनिचयाल्लसन्ती । फलैः पुनर्योजयति स्म नव्य-पात्राण्यहो भाग्यविजृम्भितानि ॥१८५॥ सेवाख्यरेवास्वरसाभिसारा-त्तटस्थशिष्यावनिजन्मवृन्दम् । उद्भावयन्ती फलसम्पदाढ्य-मापल्लवं संहरतेऽद्भुतं तत् ॥१८६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520533
Book TitleAnusandhan 2005 09 SrNo 33
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy