SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ३३ मदात् करेण क्षिपते वराङ्गे रेजो(जे?)गजस्तद्विगतप्रभोऽपि । अस्यां निमग्नः शुचिभूतकायो मेघ:(घ)श्रियं संचिनुते नवीनाम् ॥१६॥ मातङ्गरूपेऽपि यदीदृशी स्या-देतत्प्रसङ्गात् सुभगत्ववृत्तिः । तद्राजहंसे जलदुग्धसग्धौ विवेकिता किञ्चन नात्र चित्रम् ॥१६२।। निम्नं विधाय स्वशिरो गजोऽस्यां ललन् निजं पङ्कमपाचकार । उच्चैस्ततो गोत्रमनेकसाला-न्वितं भजत्येष विशेषशोभः ॥१६३।। अस्यास्तु दूरे निवसन् कवीन्द्र-द्विपाधिप: सत्रिपदीविभूतिः । भद्रोत्तमोऽप्याश्रयते विभूषां न तादृशीं तत्स्मरणात् शाङ्गः ॥१६४।। त्वत्सेवया नर्मदया दयालो ! बालोऽपि किञ्चिद्शतरोऽहमुच्चैः । संपावितस्तद्रसभावनेन गतोऽभितापोऽपि कलिप्रसूतः ॥१६५।। सेवारसे वासनया यदीयं मनो विलिप्तं सुधयेव देव ! । ते स्युनरा निर्जररूपभाज आजन्मतः सर्वसुपर्वसेव्याः ॥१६६।। मरुत्तस(सा?)र्थेन गुरुगरीयान् निषेवितः श्रीविजयप्रभाह्नः । मनीषितास्तस्य समृद्धयः स्यु- नित्योदयिन्यो नहि तत्र चित्रम् ॥१६७॥ सेवासुखास्वादनतुन्दिला ये तेषां परेषां न सुखोदयानाम् । लिप्सा भवेत् क्वापि सुधासु धारा-स्वादेन किञ्चित् स्वदते तदन्यत् ॥१६८।। कश्चिद्वणिक्कर्मस(सु)नमसाध्य(?) शौर्य पुनः कश्चिदुपाद्रियेत । कश्चित् कृषिस्तद्वयमेव सेवा-महो महसव(महस्सर्व?) सदर्थसिद्ध्यै ॥१६९।। श्रीमद्गुरूणामिह सेवनेन स्याद् गौरवेणाऽन्वित एव मर्त्यः । कर्पूरगन्धप्रतिबन्धसन्धि स्यात् कोलकं वासतया सुगन्धि ॥१७०|| हितामृतेनेव निसृष्टवृष्टि-दृष्टिगुरूणां मयकानुभूत् स (काऽनुभूता?) । तस्यां रसः सर्वसुखातिशायी नाद्याप्यसौ विस्मृतिमेति चित्ते ॥१७१॥ श्रीखण्डकर्पूरहिमेन्दुभावान् संयोज्य मन्ये घटितोऽस्ति?) सौम्यः । कृपाकटाक्षेषु ततस्त्वदीये-ष्वहो सुधापूर इवोज्जजृम्भे ॥१७२।। दुर्वादिवृन्दा अपि ते निरीक्ष्य, श्रद्धाचरित्रादिगुणौघमुक्ताः । त्वद्वर्णनाकैतवतः स्वकण्ठे कृष्ट्वैव सम्यक्त्वमिहाऽर्जयन्ति ॥१७३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520533
Book TitleAnusandhan 2005 09 SrNo 33
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy