________________
46
अनुसन्धान ३३
सेवा सुराणां सरिदित्यवैमि यतोऽत्र नित्यं विबुधा रमन्ते । विशुद्धभावैः श्रमणानुगामि-वृन्दानुभूता कमलोद्भवाय ॥१८७।। सेवारेवापुलिनललनैर्भद्रभावानुभावात् । येषां चेतो हसति लसति श्रीमुनीन्द्रेगस्तारागे । विश्वे विश्वेऽनुभवविभवं ते जना एजनाभिमुक्तं व्यक्तं दधति नितरामन्तरेणाऽन्तरायम् ॥१८८।। परीष्टिरङ्गीष्टविधीविधान-कल्पद्रुकल्पा किल यद्गुरूणाम् । तैः सूरिचन्द्रैर्गतसर्वतन्दै-ज्ञेयः प्रणाम: स्वशिशोस्त्रिसायम् ॥१८९॥
इति श्रीसेवालेखकाव्य सम्पूर्णम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org