SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 46 अनुसन्धान ३३ सेवा सुराणां सरिदित्यवैमि यतोऽत्र नित्यं विबुधा रमन्ते । विशुद्धभावैः श्रमणानुगामि-वृन्दानुभूता कमलोद्भवाय ॥१८७।। सेवारेवापुलिनललनैर्भद्रभावानुभावात् । येषां चेतो हसति लसति श्रीमुनीन्द्रेगस्तारागे । विश्वे विश्वेऽनुभवविभवं ते जना एजनाभिमुक्तं व्यक्तं दधति नितरामन्तरेणाऽन्तरायम् ॥१८८।। परीष्टिरङ्गीष्टविधीविधान-कल्पद्रुकल्पा किल यद्गुरूणाम् । तैः सूरिचन्द्रैर्गतसर्वतन्दै-ज्ञेयः प्रणाम: स्वशिशोस्त्रिसायम् ॥१८९॥ इति श्रीसेवालेखकाव्य सम्पूर्णम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520533
Book TitleAnusandhan 2005 09 SrNo 33
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy