SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ December-2004 एकादशोधिकार मंगलाचरण अथोच्यते धर्मलाभ-श्छत्रसिंहस्य तेजसा । . श्रीपार्श्वभास्वतोऽय॑स्य केशवेनोदितश्रिया ।। (३६ ए) एकादशोधिकार प्रशस्ति श्रीशङ्केश्वरपार्श्वस्य भास्वत: केशवार्चनात् । प्रभावाद्धर्मलाभोत्राऽसाधि साधुरसाधिकः ॥ (३६ ए) द्वादशोधिकार मंगलाचरण अथ केशवसेव्यस्य प्रभावात् पार्श्वभास्वतः ।। धर्मलाभः कन्यकायाः कन्यते धन्यया धिया ॥ (३६ बी) द्वादशोधिकार प्रशस्ति एवं केशवपूज्यस्य प्रभोः पार्श्वस्य तेजसा । असाधि साधिकधिया धर्मलाभोऽधुना स्त्रियाः ॥ (३७ ए) त्रयोदशोधिकार मंगलाचरण श्रीकेशवस्थापितपार्श्वभर्तुः प्रभाकृतः शुद्धमहःप्रकाशात् । सत्या युवत्या अपि धर्मलाभ: श्राद्ध्याः प्रसाध्योऽथ गुणाभिधायाः ॥ (३७ ए) त्रयोदशोधिकार प्रशस्ति जीयात् शङ्केश्वरः पार्यो भास्वानिव सदोदयी । प्रभावाद्धर्मलाभोऽत्र द्वितीयः साधितः स्त्रियाः ॥१३।। (३८ ए) चतुर्दशोधिकार मंगलाचरण प्रणम्य शकेश्वरपार्श्वभर्तुः मूर्ति सदा केशवपूजनीया । स्त्रियास्तृतीयोप्यथ धर्मलाभः प्रकाश्यते सुप्रभयैव भानोः ॥१३॥ (३८ ए) चतुर्दशोधिकार प्रशस्ति श्रीशङ्केश्वरपार्श्वभास्वदुदितप्रौढ़प्रभोल्लासतः, कामिन्याः समसाधि साधिकधिया श्रीधर्मलाभोदयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520530
Book TitleAnusandhan 2004 12 SrNo 30
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2004
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy