SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-२८ सकलमुत्कलमुत्पललोचनं नमत तं मततन्त्रमगः प्रदम् । मुनिजना निजनायकमादरा दसितरुक्सितरुक्करुणापरम् ॥७॥ सुकविराजिविराजितपर्षदाश्रितमसंतमऽसंतमसंश्रिया । भजत मालतमाल समुधुतिप्रचुरमर्त्यरमर्त्यपहं गुरुम् ॥८|| भुजगचिह्नममंदममंदकं, चतुरसादरसादरमानकम् । भृशममंदतमंदतरांहसं, वसुमती तमतीतरसं भजे ॥९॥ मुनिपतेरमृतेरमृतेशितुश्चरणमक्षयमक्षयदं सदा अरितहन्तुरऽहन्तुरसाछ्ये वितरसोदरसोदरसङ्गरे ॥१०॥ भववृषाय वृषायतसंयमः, शुभवतो भवतो नवदो मम । सुखकृते खकृते विदितावधे, विमलधीमलधीरिमयुग्विभो ! ॥११॥ सुतनुभाऽतनुभा तनुभावुकं, वृजिनहज्जिनहत्कमलार्यमा । सततमाततमाननृपाचितो, विजयदो जयदोहदपूरकः ॥१२॥ सुमहितानि हितानि वचांसि यः, श्रुतिवशन्तवशंतनु पार्श्वराट् । नयति तस्यतितस्य च दुर्विशं, नरवरः स्तवरस्तमसोज्झितम् ॥१३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520528
Book TitleAnusandhan 2004 07 SrNo 28
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2004
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy