SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ March-2004 इमेऽधुना स्वास्थ्यं लभन्ताम् । भवत्येव सतन्त्र्या तत्रत्यवृत्ति मधुरया प्राकृतगिराऽऽविःकरोतु । उर्वशी: - सामीणं आणा पमाणं, अह दाव सुणेह तस्सेव रण्णो कुमारचरियं, मणहरसभियवयणो घणमित्तजुओ पत्तारगुम्महणो । सिर(रि)जोरावरसीहो जयइ कुमारो कुमारुव्व ॥१६॥ अथोर्वशी रति विलोक्य स्मित्वा च, जं दट्ठण सुरूवं अज्ज अणंगो किमंगवं जाओ । इय चिरविम्हियहियया रई ठिया तं अहिलसंती ॥१६।। विदूषकः - अह तत्थ रइदेवी एतेण सद्धि अहिलासाणं सिद्धिसंपण्णा । अहवा दलिद्दकलत्तपयं इमाए अवलद्धं । उर्वशी : - तुब्भेहिं चेव रई पडिपुच्छणीया । रतिरलज्जत । देवः - आर्ये ! पुनराख्याहि तच्चेष्टितम् । उर्वशीः - पमाणं सामी, सो जयउ रायपुत्तो जस्स पसाया बुहाण गेहम्मि । जं सिरिसरसइवेरं भग्नं खलु चेगवासम्मि ॥१८॥ ईसरभत्ती हियए जस्स मुहे भारई करे लच्छी । सो लोआणंदयरो जयउ सया तत्थ जुवराया ।।१९।। देवः - आर्ये ! अयमपि सत्यवानुग एव ? | उर्वशी : - अह किं ? । देवः - आर्ये ! ब्रूहि, कस्तत्र प्रधानपुरुषो राज्यधुराधरणधौरेयः? । उर्वशी : - पसीयउ सामी !, मह सहीओ सूरसेणी-मागही-पिसाई देवीओ भट्टिणो आलावपसायं संपेहिंते । देवः - भवतु, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520527
Book TitleAnusandhan 2004 03 SrNo 27
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2004
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy