________________
८६
अनुसंधान-२६ अत्र तु गोशब्देन इषद्रक्तवर्णा गृष्टिः वञ्जुला पीनोनी नैचिकीत्यादिरूपा गौाह्या । "गौरुदके दृशि स्वर्गे दिशि पशौ रश्मौ वजे भूमिविषौ गिरि" इत्यनेकार्थसङ्ग्रहः । दशस्वर्थेषु स्त्रीपुंसाः । अन्ये तु "वागादौ स्त्रियाम्, स्वर्गादौ पुंसि, पशौ द्वयोर्जलाक्ष्णोः क्लीबे" इत्याहुः । उदके यथा-'गावो वहन्ति विमलाः शरदि स्रवन्त्याम्' । दृशि यथा-'गोजलाद्रितकपोलतलास्ताः' । स्वर्गे यथा-'स गोपतिर्वज्रविघट्टनेन' । दिशि यथा-'गोभ्यः संभृतसद्वित्तः' । पशौ यथा-'गावश्चरन्ति कमलानि सकेसराणि' । रश्मौ यथा-['गोस्वामिनि स्फुरिततेजसि दृष्टमात्रे, चौरेरिवाशु पशवः प्रपलायमानैः ।।] (कल्याणमन्दिरे) । वजे यथा-'गोघातेनैव शैलाः" । भूमौ यथा-[जुगोप गोरूपधरामिवोर्वीम्(?)]। (रघौ) | इषौ यथा'गोभिः संभिन्नसन्नाहः' । गिरि यथा -[.....] ॥ गिरि-यथा
आविष्कृताशेषपदार्थसार्था दोषानुषक्तं तिमिरं विधूय । गावः प्रथन्तेऽस्खलितप्रचारा यस्येह तं वीररविं प्रणम्य ॥१॥
___ इति जिनेश्वरसूरयोऽष्टकवृत्तौ । अत्र वीरपक्षे वाणी रविपक्षे च किरणः इति । 'पा०' मते तु गच्छतीति 'गम्ल-- गतौ' धातोः डोप्रत्यये गौः पुं० । "वृषभे, स्वर्गे, किरणे, वज्र, जले, पशौ, चन्द्रे, वायौ, सूर्ये, ऋषभनामौषधौ च, सौरभेय्याम्, दृष्टौ, बाणे, दिशि, मातरि, वाचि, भूमौ च स्त्री०" । अत्र तु सौरभेयी ।।
अथ गोशब्दस्य गच्छतीति गौरिति व्युत्पत्त्या गति-क्रियावत्येव सुरभिर्वाच्योऽर्थस्स्यात्तथा च स्थितायामुपविष्टायां वा गमनाभाववत्यां गवि गोशब्दप्रवृत्तिर्न स्यादिति चेत् । न । व्युत्त्पत्तिमात्रमेवैतद्गच्छतीति गौरिति, न तु प्रवृत्तिनिमित्तम् । अन्यथा गमनक्रियावति पुरुषेऽपि गोशब्दप्रवृत्तिः स्याद्, न च सा भवतीति प्रवृत्तिनिमित्तबलादेव वाच्ये वाचकप्रवृत्तिः । प्रवृत्तिनिमित्तत्वं च "वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपस्थितिप्रकारत्वम्" । तस्यां गविकामे(म)धेनौ ।
___ तस्थौ इति 'ष्ठां-गति-निवृत्तौ' धातोः 'तत्र क्वसुकानौ तद्वत् (५।२।२।।)
१. अनेकार्थसङ्ग्रहे प्र० ६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org