SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ December 2003 "वेहद् वृषोपगा” इति हैर्म: । "वेहद् गर्भोपघातिनी" इत्यमंश्च । अपप्रसववती मृतवत्सा स्रवगर्भा साऽवतोका-५ । “अवतोका स्रवद्गर्भा" इति हैमैं: । "मृतवत्सा स्रवदर्भा" इति नाममाला । अकालदुग्धा वृषेणाऽऽक्रान्ता च सा सन्धिनी गर्भग्रहणवती - ६ । "वृषाक्रान्ता सु सन्धिनी" इति हैमैं: । " अदुग्धा दोहकाले तु सन्धिनी" इति कात्यः । “सन्धिन्यकालदुग्धा गौर्वृषाक्रान्ता च सन्धिनी" इति शाश्वतः । चिरप्रसूता प्रौढवत्सा सा बष्कयिणी - ७ । "प्रौढवत्सा बष्कयिणी" इति है : । प्रत्यग्रप्रसूतिको सा धेनुः-८ । “ धेनुस्तु नवसूतिका" इति हैमैं: । बहुप्रसूतिः सा परेष्टुं - ९ । " परेष्टुर्बहुसूतिः स्यात्" इति हैमः । एकश: प्रसूतिका गृष्टिः १० । "गृष्टिः सकृत्प्रसूतिका" इति हैम: । प्रातर्गर्भग्रहणवती सा काल्या - ११ । “प्रजने काल्योपसर्या" इति हैर्मः । सुखेन दोहनीया सा सुव्रता - १२ । " सुखदोह्या तु सुव्रता इति मैं: । दुःखेन दोहनीया सा करटा - १३ | "दुःखदोह्या तु करटा" इति हैर्मः । बहुदुग्धवती सा [ वञ्जुला] द्रोणदुधा - १४ | " द्रोणदुग्धा द्रोणदुघा " इति हैमैः । पुष्टस्तनवती सा पीनोघ्नी- १५ । "पीनोघ्नी पीवरस्तनी" इति हैमैः । पीतदुग्धा सा धेनुष्या-१६ । " पीतदुग्धा तु धेनुष्या संस्थिता दुग्धबन्धके" इति मैं: । सर्वासु गोषूत्तमा सा नैचिकी । " नैचिकी तूत्तमा गोषु" इति है : । बालगर्भवती सा पलिक्नी । “पलिक्नी बालगर्भिणी" इति हैमैं: । प्रतिवर्षं प्रसववती सा समांसमीना । "समांसमीना तु सा या प्रतिवर्षं विजायते" इति हैम: । एवमादयोऽनेके भेदाः । १. अभि० चि० च० १२६६ । २. अम० द्वि० वैश्यवर्गे ३. अभि० चि० च० ४. अभि० चि० च० अभि० चि० च० अभि० चि०च० १२६७ । अभि० चि० च० १२६८ । ५. - Jain Education International १८४५ । १२६७ । १२६७ । १२६७ । ६. ७. ८. अभि० चि० च० १२६८ । ८५ ९. अभि० चि० च० १२६८ । १२६८ | १०. अभि० चि० च० ११. अभि० चि० च० १२६९ । १२. अभि० चि० च० १२६९ । १३. अभि० चि० च० १२६९ | १४. अभि० चि० च० १२७० । १२७० । १२७० । १२७१ । १५. अभि० चि० च० १६. अभि० चि० च० १७. अभि० चि० च० For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy