________________
December 2003
"वेहद् वृषोपगा” इति हैर्म: । "वेहद् गर्भोपघातिनी" इत्यमंश्च । अपप्रसववती मृतवत्सा स्रवगर्भा साऽवतोका-५ । “अवतोका स्रवद्गर्भा" इति हैमैं: । "मृतवत्सा स्रवदर्भा" इति नाममाला ।
अकालदुग्धा वृषेणाऽऽक्रान्ता च सा सन्धिनी गर्भग्रहणवती - ६ । "वृषाक्रान्ता सु सन्धिनी" इति हैमैं: । " अदुग्धा दोहकाले तु सन्धिनी" इति कात्यः । “सन्धिन्यकालदुग्धा गौर्वृषाक्रान्ता च सन्धिनी" इति शाश्वतः । चिरप्रसूता प्रौढवत्सा सा बष्कयिणी - ७ । "प्रौढवत्सा बष्कयिणी" इति है : । प्रत्यग्रप्रसूतिको सा धेनुः-८ । “ धेनुस्तु नवसूतिका" इति हैमैं: । बहुप्रसूतिः सा परेष्टुं - ९ । " परेष्टुर्बहुसूतिः स्यात्" इति हैमः । एकश: प्रसूतिका गृष्टिः १० । "गृष्टिः सकृत्प्रसूतिका" इति हैम: । प्रातर्गर्भग्रहणवती सा काल्या - ११ । “प्रजने काल्योपसर्या" इति हैर्मः । सुखेन दोहनीया सा सुव्रता - १२ । " सुखदोह्या तु सुव्रता इति मैं: । दुःखेन दोहनीया सा करटा - १३ | "दुःखदोह्या तु करटा" इति हैर्मः । बहुदुग्धवती सा [ वञ्जुला] द्रोणदुधा - १४ | " द्रोणदुग्धा द्रोणदुघा " इति हैमैः । पुष्टस्तनवती सा पीनोघ्नी- १५ । "पीनोघ्नी पीवरस्तनी" इति हैमैः । पीतदुग्धा सा धेनुष्या-१६ । " पीतदुग्धा तु धेनुष्या संस्थिता दुग्धबन्धके" इति मैं: । सर्वासु गोषूत्तमा सा नैचिकी । " नैचिकी तूत्तमा गोषु" इति है : । बालगर्भवती सा पलिक्नी । “पलिक्नी बालगर्भिणी" इति हैमैं: ।
प्रतिवर्षं प्रसववती सा समांसमीना । "समांसमीना तु सा या प्रतिवर्षं विजायते" इति हैम: । एवमादयोऽनेके भेदाः ।
१. अभि० चि० च० १२६६ ।
२.
अम० द्वि० वैश्यवर्गे
३.
अभि० चि० च०
४.
अभि० चि० च०
अभि० चि० च०
अभि० चि०च० १२६७ ।
अभि० चि० च० १२६८ ।
५.
-
Jain Education International
१८४५ ।
१२६७ ।
१२६७ ।
१२६७ ।
६.
७.
८. अभि० चि० च० १२६८ ।
८५
९. अभि० चि० च० १२६८ ।
१२६८ |
१०. अभि० चि० च० ११. अभि० चि० च०
१२६९ ।
१२. अभि० चि० च०
१२६९ ।
१३. अभि० चि० च०
१२६९ |
१४. अभि० चि० च०
१२७० ।
१२७० ।
१२७० ।
१२७१ ।
१५. अभि० चि० च० १६. अभि० चि० च० १७. अभि० चि० च०
For Private & Personal Use Only
www.jainelibrary.org