SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ 10 अनुसंधान-२५ रेखाप्राप्तावुभावेव मन्ये सुखिषु मानिषु । सम्पन्नाखिलकामो वा यो वाऽस्ताखिलकामनः ॥४१॥ एकोऽर्हन् बोधिदो देवः परः स्वात्मा गुरूदितः । इदं रेखाद्वयं स्थास्नुः सिद्धादेशश्चराचरे ॥४२॥ अलं वा विस्तरेण । प्रस्तुतमभिधीयते-- पुरस्कृतनिरञ्जनाऽहमिति रूढितो याऽर्चिता प्रमाणयुगमग्रतो जगति जातरेखं श्रिता । धृतान्तरखिलाक्षरा जयति कापि शक्ति परा गुणत्रितययोगिनीं सुगुणलक्ष(क्षि)तामक्षताम् ॥४३॥ हेतुः शम्भोः शक्तिः शम्भुबिन्दुः पुरःस्थिते रेखे । प्रत्यक्षाऽ[प्रात्यक्षपदार्थबोधनिपुणे प्रमाणे द्वे ॥४४॥ उमादिर्लक्षान्ता वर्णाली दिक्कुमारिकासङ्घः । इति सिद्धमातृकायै नमो नमो विश्ववन्द्यायै ॥४५॥ यो जन्मबीजं शिवशक्तिशब्द-ब्रह्मात्मचैतन्यजगद्गुणानाम् । षड्दर्शनान्तर्लयतारकाभां तां मातृकां त्रैधमहं स्मरामि ॥४६॥ अचलाऽनलाऽनिलोदक-खमूत्तिरधऊर्ध्वमध्यलोकमयः । अर्हन्मुखमुख्याक्षर-सिद्धः प्रणवोऽवतु जगन्ति ॥४७॥ अथवा-अधमोत्तमध्यमादिमा-क्षरतः सन्धिप्रयोगसंहतात् । उदितं प्रणवं जगन्मयं जगदुर्जागरयोगसम्पदः१ ॥४८॥ आक्रम्य कर्माण्यधमोत्तमानि केनापि माध्यस्थ्यमहो महिम्ना । जज्ञे महानन्दमयो मुनिर्यो नमो नमोऽस्तु प्रणवाय तस्मै ॥४९॥ मध्यस्थतां मध्यमलोकपालः, पापेषु पुण्येषु परां प्रपद्य । ययावनन्तामधऊर्वलोका-वतंसलक्ष्मी जिन एक एव ॥०॥ अतो ब्रूमहे सुनमः सकलपारगामिने सिद्धपञ्चपरमेष्ठिरूपिणे । अत्रिलिङ्गमहसे परात्मने ज्ञानदर्शनचरित्रबीजिने ॥५१॥ १. मुनयः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520525
Book TitleAnusandhan 2003 07 SrNo 25
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages116
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy