________________
10
अनुसंधान-२५ रेखाप्राप्तावुभावेव मन्ये सुखिषु मानिषु । सम्पन्नाखिलकामो वा यो वाऽस्ताखिलकामनः ॥४१॥ एकोऽर्हन् बोधिदो देवः परः स्वात्मा गुरूदितः ।
इदं रेखाद्वयं स्थास्नुः सिद्धादेशश्चराचरे ॥४२॥ अलं वा विस्तरेण । प्रस्तुतमभिधीयते--
पुरस्कृतनिरञ्जनाऽहमिति रूढितो याऽर्चिता प्रमाणयुगमग्रतो जगति जातरेखं श्रिता । धृतान्तरखिलाक्षरा जयति कापि शक्ति परा गुणत्रितययोगिनीं सुगुणलक्ष(क्षि)तामक्षताम् ॥४३॥ हेतुः शम्भोः शक्तिः शम्भुबिन्दुः पुरःस्थिते रेखे । प्रत्यक्षाऽ[प्रात्यक्षपदार्थबोधनिपुणे प्रमाणे द्वे ॥४४॥ उमादिर्लक्षान्ता वर्णाली दिक्कुमारिकासङ्घः । इति सिद्धमातृकायै नमो नमो विश्ववन्द्यायै ॥४५॥ यो जन्मबीजं शिवशक्तिशब्द-ब्रह्मात्मचैतन्यजगद्गुणानाम् । षड्दर्शनान्तर्लयतारकाभां तां मातृकां त्रैधमहं स्मरामि ॥४६॥ अचलाऽनलाऽनिलोदक-खमूत्तिरधऊर्ध्वमध्यलोकमयः ।
अर्हन्मुखमुख्याक्षर-सिद्धः प्रणवोऽवतु जगन्ति ॥४७॥ अथवा-अधमोत्तमध्यमादिमा-क्षरतः सन्धिप्रयोगसंहतात् ।
उदितं प्रणवं जगन्मयं जगदुर्जागरयोगसम्पदः१ ॥४८॥ आक्रम्य कर्माण्यधमोत्तमानि केनापि माध्यस्थ्यमहो महिम्ना । जज्ञे महानन्दमयो मुनिर्यो नमो नमोऽस्तु प्रणवाय तस्मै ॥४९॥ मध्यस्थतां मध्यमलोकपालः, पापेषु पुण्येषु परां प्रपद्य ।
ययावनन्तामधऊर्वलोका-वतंसलक्ष्मी जिन एक एव ॥०॥ अतो ब्रूमहे
सुनमः सकलपारगामिने सिद्धपञ्चपरमेष्ठिरूपिणे ।
अत्रिलिङ्गमहसे परात्मने ज्ञानदर्शनचरित्रबीजिने ॥५१॥ १. मुनयः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org