________________
ऑक्टोबर २००२
( ११ )
ॐ अर्हं जीव त्वं कर्मणा बद्धः, ज्ञानावरणेन बद्धः, दर्शनावरणेन बद्ध:, वेदनीयेन बद्धः, मोहनीयेन बद्धः, आयुषा बद्धो, नाम्ना बद्धो, गोत्रेण बद्धः, अन्तरायेण बद्धः प्रकृत्या बद्धः स्थित्या बद्धः, रसेन बद्धः प्रदेशेन बद्धः, तदस्तु ते मोक्षो गुणस्थानारोहक्रमेण अर्ह ॐ ।। (३९-२)
( १२ )
ॐ अर्हं कामोऽसि, अभिलाषोऽसि, चित्तजन्मासि, सङ्कल्पजन्मासि, काम्योऽसि, सेव्योऽसि, प्रियोऽसि, मान्योऽसि शब्दोऽसि, रूपोऽसि, रसोऽसि, गन्धोऽसि, स्पर्शोऽसि सर्वगोऽसि सर्वव्यापकोऽसि सर्वार्थोऽसि, आनन्ददोऽसि,
,
Jain Education International
५५
,
ऊह्योऽसि, मदनोऽसि, मथनोऽसि, उन्मादनोऽसि, मोहनोऽसि, तापनोऽसि, शोषणोऽसि, मारणोऽसि, विकृतिरसि, अजेयोऽसि, दुर्जयोऽसि, प्रभुरसि नमस्ते अर्ह ॐ ॥ (४१-१)
•
For Private & Personal Use Only
www.jainelibrary.org