________________
ऑक्टोबर २००२
नार्मदमसि, पौष्करमसि, सारस्वतमसि, शातद्रवमसि वैपाशमसि, सैन्धवमसि, चान्द्रभागमसि, वैतस्तमसि, ऐरावतमसि, कावेरमसि, कारतोयमसि, गौतममसि, शैतमसि, शैतोदमसि, रौहितमसि, रौहितांशमसि, सारयवमसि, हारिकान्तमसि, हारिसलिलमसि, नारीकान्तमसि, नारकान्तमसि, रौप्यकूलमसि, सौवर्णकूलमसि, सलिलमसि, राक्तवतमसि, नैम्नगसलिलपाद्ममसि, औन्निम्नग्नमसि, पाद्ममसि, माहापद्ममसि, तैंगिच्छमसि, कैशरमसि, पौण्डरीकमसि, ह्रादमसि, नादेयमसि, कौपमसि, सारसमसि, कौण्डमसि, नैर्झरमसि, वापेयमसि, तैर्थमसि, अमृतमसि, जीवनमसि, पवित्रमसि, पावनमसि, तदमुं पवित्रय कुलाचाररहितमपि देहिनं ॥ (२९-१)
(80)
ॐ पवित्रोऽसि प्राचीनोऽसि, नवीनोऽसि, सुगमोऽसि, अजोऽसि, शुद्धजन्माऽसि तदमुं देहिनं धृतव्रतमव्रतं वा पावय, पुनीहि अब्राह्मणमपि ब्राह्मणं कुरु ॥ (२९-२)
( ११ )
ॐ सधर्मोऽसि, अधर्मोऽसि, कुलीनोऽसि, अकुलीनोऽसि, सब्रह्मचर्योऽसि, अब्रह्मचर्योऽसि, सुमना असि दुर्मना असि, श्रद्धालुरसि, अश्रद्धालुरसि आस्तिकोऽसि नास्तिकोऽसि, आर्हतोऽसि सौगतोऽसि, नैयायिकोऽसि, वैशेषिकोऽसि, साङ्ख्योऽसि, चार्वाकोऽसि सलिङ्गोऽसि, अलिङ्गोऽसि, तत्त्वज्ञोऽसि, अतत्वज्ञोऽसि, तद्भवब्राह्मणोऽमुनोपवीतेन भवन्तु ते सर्वार्थसिद्धयः ॥ (२९-२)
"
7
( १२ )
ध्रुवोऽसि, स्थिरोऽसि, तदेकमुपवीतं धारय ॥ (३० / १)
Jain Education International
५१
>
For Private & Personal Use Only
(विवाहमन्त्राः )
( १ )
ॐ अर्हं सर्वगुणाय सर्वविद्याय, सर्वसुखाय, सर्वपूजिताय, सर्वशोभनाय सुवस्त्रगन्धमाल्यालङ्कृतां कन्यां ददामि प्रतिगृह्णीष्व भद्रं भवते
अहं ॐ ॥ (३२-१)
www.jainelibrary.org