________________
( २ )
ॐ अहं परमसौभाग्याय, परमसुखाय, परमभोगाय परमधर्माय, परमयशसे, परमसन्तानाय भोगोपभोगान्तरायव्यवच्छेदय, इमाममुकनाम्नीं कन्याममुकगोत्राममुकनाम्ने वराय अमुकगोत्राय ददाति प्रतिगृहाण अर्ह ॐ ॥
(३३-१)
,
Jain Education International
( ३ )
( ग्रहशान्तिमन्त्रः )
"
ॐ अर्हं आदिमोऽर्हन्, आदिमो नृप:, आदिमो नियन्ता, आदिमो गुरुः, आदिमः स्रष्टा, आदिमः कर्ता, आदिमो भर्त्ता, आदिमो जयी, आदिमो नयी, आदिमः शिल्पी, आदिमो विद्वान्, आदिमो जल्पकः, आदिमः शास्ता, आदिमो रौद्र:, आदिमः सौम्यः, आदिमः काम्यः, आदिमः शरण्यः, आदिमो दाता, आदिमो वन्द्यः, आदिमः स्तुत्यः, आदिमो ज्ञेयः, आदिमो दाता, आदिमो वन्द्यः, आदिमः स्तुत्यः, आदिमो ज्ञेयः, आदिमो ध्येयः, आदिमो भोक्ता, आदिम: सोढा, आदिम एक:, आदिमोऽनेकः, आदिमः स्थूलः, आदिमः कर्मवान्, आदिमोऽकर्मा, आदिमो धर्मवित्, आदिमोऽनुष्ठेयः, आदिमोऽनुष्ठाता, आदिम: सहजः, आदिमो दशावान्, आदिमः सकलत्रः, आदिमो विकलत्रः, आदिमो विवोढा, आदिमः ख्यापकः, आदिमो ज्ञापकः, आदिमो विदुरः, आदिमः कुशलः, आदिमो वैज्ञानिकः, आदिमः सेव्यः, आदिमो गम्यः, 'आदिमो विमृश्यः आदिमो विमृष्टा, सुरासुरनरोरगप्रणतः, प्राप्तविमलकेवलो, यो गीयते यत्यवतंसः सकलप्राणिगणहितो, दयालुरपरापेक्षः, परमात्मा, परं ज्योतिः परं ब्रह्म, परमैश्वर्यभाक्, परंपरः परात्परोऽपरंपरः, जगदुत्तमः सर्वगः सर्ववित्, सर्वजित्, सर्वीयः, सर्वप्रशस्यः, सर्ववन्द्यः, सर्वपूज्यः, सर्वात्मा असंसारः, अव्ययः, अवार्यवीर्यः, श्रीसंश्रयः श्रेयःसंश्रयः, विवश्यायहृत्, संशयहृत्, विश्वसारो, निरञ्जनो, निर्ममो निष्कलङ्की, निष्पाप्मा, निष्पुण्यः, निर्मनाः निर्वचाः, निर्देहो, निःसंशयो, निराधारो, निरवधिः प्रमाणं, प्रमेयं, प्रमाता, जीवाजीवा श्रवबन्धसंवरनिर्जरामोक्षप्रकाशक:, स एव भगवान् शान्ति करोतु तुष्टिं करोतु पुष्टिं करोतु ऋद्धिं करोतु, वृद्धिं करोतु सुखं करोतु श्रियं करोतु, लक्ष्मीं करोतु अहं ॐ ॥ (३४-२)
3
अनुसंधान-२१
1
For Private & Personal Use Only
2
www.jainelibrary.org