SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १६ अनुसंधान-२१ अमुकसुतस्य, अमुकयजमानस्य पितॄणां तृप्तये, प्रीतये, श्रेयोऽर्थं, गत्यर्थं प्रारब्धमिदं तं(?) ऋषभतर्पणम् ।। अनेन तर्पणेन तृप्यन्ति सर्वेऽपि पूर्वजाः पितृ-पितामह-प्रपितामहाद्या माता-मातामहपुरस्सराश्च; पितृव्य-भ्रातृ- भ्रातृव्य-पुत्र-कलत्रप्रमु[खा] वह्नविषसर्पव्याघ्रालर्कगजगोमहिषीहता(:). वैरिकार्मणशस्त्रप्रयोगमृताः, कूपसरः सरिन्निमग्नाः, गिरितरुपातभग्नाः, क्षुत्पिपासाद्दिताः, रोगदोषकण्टकपाशादिकष्ट(ष्टै)श्च्युयुतजीविताः, धनहानि-वल्लभावियोगविनष्टाश्च ये बाला युवानो वृधा(द्धा):, स्त्रियाः(यः) कुमारजटिलाः, अपुत्राः, गोत्रिणः, सहमृता रु(ऋ?)ण सम्बन्धिनः पूर्वजन्मवैरिणः, पापा अगतिका मुद्गला भूताः, क्लेशकारिणः । सर्वेऽपि ते प्रीयन्तां प्रीयन्ताम् । ह(ह)ष्यन्तु, तुष्यन्तु, मुच(ञ्च)न्तु, मत्सरं त्यजन्तु, अवैरं भजन्तु, प्रीति सृजन्तु, शर्माणि लभतां(न्तां), गतिं लभतां(न्तां), अप्रसन्ना: सुप्रसन्ना भवन्तु ।। या श्री अहूँ श्रीऋषभस्वामिने स्वाहा ॥ अन्यच्च-मूलाऽश्लेषाग्रहणगण्डान्तजातस्य विषकन्या[या]श्च दोषजातं यातु यातु । कुस्वप्न -कुशकुनकुमुहूर्ताद्या अशुभा भावा(:) शुभं(भा) भवतु(न्तु) । नश्यन्तु तस्कराः । [त्र] स्यन्तु शत्रवः । मुह्यन्तु पन्नगाः । शोच्य(च)न्तु वैरिणः । प्रयान्तु ईतयः । वर्षन्तु जलधराः । फलन्तु शाखिनः । निष्पद्यतां (न्तां) कर्षणानि । नित्योत्सवैर्गर्ज़न्तु(तु) पृथ्वी । प्रसीदन्तु पृथिवीभुजः । न्यायधर्माध्वनि वहन्तु लोकाः । स्फुरन्तु सतां मन्त्रा: । जायन्तां पुत्रवं(व)त्य: सत्य(:) स्त्रियः । स्फूर्ज(ज)तु धर्मः । श्रवंति(तु) क्षीराणि गावः । गायन्तु गेहे गेहे मङ्गलानि मृगाक्ष्यः । नृत्यन्तु जिनालये भावसाराः । सिद्धयन्तु पुण्यवतां मनोरथाः । वर्धन्तु(न्तां) श्रियः ॥ ४ ऐं क्ली हुँ फुट् स्वाहा ॥ शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणा: । [दोषाः प्रयान्तु नाशं, सर्वत्र सुखीभवतु लोक: ॥१॥] श्री ऋषभतर्पणमिदम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520521
Book TitleAnusandhan 2002 09 SrNo 21
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages74
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy