SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ऑक्टोबर २००२ १५ वषट् बाहुबलये । महाबलाय वषट् । सुमङ्गलायै वषट् । सुनन्दायै वषट् । ब्राह्म्यै वषट् । सुन्दर्यै वषट् । मरीचये वषट् । श्रीयांसाय वषट् । वर्द्धमानाय सगौतमाय [ वषट् ] ॥ स्वामिन (न्) । प्रथमयोगिने भगवते स्वाहा । पुण्डरीकाय स्वाहा । मरुदेवायै स्वाहा । नाभये स्वाहा । ब्राह्म्यै स्वाहा । सुन्दर्यै स्वाहा । मरीचये स्वाहा । श्रीयांसाय स्वाहा । वर्द्धमानाय सगौतमाय स्वाहा ॥ स्वस्ति मे सु ( स ) परिकराय । स्वस्ति यजमानाय सपौत्राय । स्वस्ति राज्ञे । स्वस्ति प्रजाभ्यः । स्वस्ति साधुसङ्घाय । स्वस्ति यजमानाय (मान) पूर्व्वजेभ्यः । वषट् यजमानपूर्व्वजेभ्यः । स्वाहा यजमानपूर्व्वजेभ्यः । स्वाद्वय(स्वधा) यजमानपूर्व्वजेभ्यः ॥ स्वामिन् ! श्रेयांससद्मनि रसालरसेन कृतपारणस्य यजमानस्य सपुत्रपौत्रस्य ट(?) भूयात् । तथा श्रीह्रीधृतिकीर्तिकान्तिबुद्धिमेधाः सिद्धयन्तु भवत्प्रसादेन । मतिं देही (हि) । गतिं देही (हि) । श्रियां (यं) देही (हि) । कल्याणं देही (हि) || ॥ श्रीँ एँ जये विजये जयन्ते अपराजिते सर्व्वार्थसिधे(द्धे) भगवति कूष्माण्ड चक्रेश्वरि शासनदेवते गोमुखयक्षराजप्रिये ! देहि मे वरम् । सम्पादय यजमानस्य वाञ्छितम् ॥ रोहिणी-प्रज्ञप्ती-वज्रशृङ्खला- वज्राङ्कुशी - चक्रेश्वरी - नरदत्ता - कालीमां (मा) नवी महाकाली - गौरी - गान्धारी - सर्वास्त्रमा (म) हाज्वाला मानसी महामानसीति षोडशविद्यादेव्यः । महामाया तारा त्रिपुराऽम्बिका वैरोट्य(ट्या) कुलदेवी पद्मावती गण (णि) पिटक क्षेत्रदेवता - शान्तिदेवता - गणपति ब्रह्मशान्ति - सर्वानुभूति गोमुखप्रमुखा यक्षा ( : ) । हरिहरब्रह्मादयो देवा (:) । शक्राद्या लोकपाला ( : ) । सूर्यसोमाङ्गारकबुधबृहस्पतिशुक्रशनि (नै)श्चरराहुकेतवो ग्रहाः । प्रभो ! तवानुभावने (वेन) प्रसीदन्तु । सद्यो वरदा भवतु (न्तु) स्वाहा ॥ अमुष्मिन् संवत्सरे, अमुष्मिन् अयने, अमुष्मिन् ऋतु (तौ), अमुष्मिन् मासे, अमुष्मिन् पक्ष, अमुकतिथौ अमुकवारे, अमुकज्ञाते (तौ), अमुकगोत्रे, - - अच्छुप्ता सरस्वती - महालक्ष्मी - Jain Education International For Private & Personal Use Only - - www.jainelibrary.org
SR No.520521
Book TitleAnusandhan 2002 09 SrNo 21
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages74
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy