________________
१७
ऑक्टोबर २००२
अथ ऋषभतर्पणविधिः ॥ प्रसन्नेऽह्नि सूरिः कृतस्नान(:)शुचि(:) शुचिवस्त्रालङ्करणः प्रातरधी(र्थी) श्राद्धः सुधीर्मेध्य(:) गृहमेधिनः(मेधी) सौधमध्यास्य विधिज्ञः सविधीकृतः
वीर उच्चि ऊर्खसी(शी)प्रिये सर्वसहे रत्नबीजवह्निबीजकुल जनर्चिविस्वोपकारिणि प्रकृतिपुण्यवसुन्धरे पवित्रीभव मां पावय पावय नमोऽर्हते स्वाहा ॥
___ अनेन दिक्षु वासक्षेपात् भूमिशुधिः(द्धिः) || मृदम्भसा च कुर्यात् शुधिः(द्धिः) ।
स्वर्णरेखा-गजपद-गङ्गा-सिन्धु-सरस्वती । .. परमेष्ठिपदान्येभिः स्नानमाचमनं चरेत् ।
स्नानाऽऽचमनमन्त्रः ॥ तत(:) सचन्दनः(न)स्वस्तिके स्थाले प्रागुत्तराभिमुखं श्रीऋषभं निवेश्य गन्धाम्बुभृतं कलशं करे कृत्वा पठति
शकैः सुमेरुशिखरे-ऽभिषिक्तं तीर्थवारिणा (यत्त्वाम्) (?) । पश्यन्ति स्म ये स्वामिन् !(?) ते धन्या धरणीतले ॥१॥ सिच्यमानोऽन्वहं वृक्षः, काले फलति वा नवा ।
जिनकल्पद्रुमोऽवश्यं, वाञ्छाऽतीतफलप्रदः ॥२॥ स्नानमन्त्राः ।।
यदा बाल्ये त्वया पीतं क्षीरं क्षीराम्बुधेः प्रभो ! ।
तद्वद् मन्यस्व गोस्वामिन् ! गोक्षीरं मदुपाह(ह)तम् ॥३॥ दूध(दुग्ध) स्नानमन्त्रः ।।
सत्त्वं सत्त्वनिधेस्तस्य तापितं परमामृतम् ।
घृतं तवाङ्गस्पर्शेन, शीतीभवितुमिच्छति ॥४॥ घृतस्नात्रम् ॥
यथा श्रेया(यां)सराजस्य, रसस्ते श्रेयसेऽभवत् । स्नात्रे पवित्र(त्रि)तस्तद्वत्, प्रीयते भवतु प्रभोः ॥५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org