SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-२० 13 सा | सागरस्त्वं कुरु मेऽविना रं सुखं सागरदेव दे रिष्ठतां को गदितुं शशा सज्ञया ते शिवकृज्जिता व्याख्या : हे सागरदेव देव ! त्वं मे-ममाऽविनाशि-अविनश्वरं सारंसर्वोत्कृष्टं शर्म कुरु । किंविशिष्टस्त्वं ?, श्रीसागरो-लक्ष्मीसमुद्र इत्यर्थः ॥ अपरार्द्धार्थः - हे शिवकृत् - शिवकर ! हे जितार-निजितशात्रवसमूह ! तेतव गरिष्टतां रसज्ञया जिह्वया गदितुं- वक्तुं कः शशाक ? अपि तु न कोऽपीत्यर्थः ॥३॥ अथ चतुर्थवृत्तस्थापना हायशस्तीर्थपते त्वया शु स्यादिषट्कं विजितं विशु | शो दिशस्ते निखिला जगा | म शा | र्वांगरुक् शुद्धमतेस्तरी । ति व्याख्या : हे महायशः- तीर्थपते ! हे विशुद्ध-निर्मल ! त्वया भवता आशु-शीघ्रं हास्यादिषट्कं-- हास्यरत्यरतिभयजुगुप्साशोकलक्षणं षट्कं विजितंविजिग्ये । अथोत्तरार्द्धव्याख्या:-हे शुद्धमते ! ते-तव यशो निखिला:- समस्ता दिशो जगाम । किंविशिष्टं यशः ?, शार्वाङ्गरुक्- शर्व-ईश्वरः तस्येदं शार्वं च तदङ्गं च शार्वाङ्ग, शार्वाङ्गवत् रुक-कान्तिर्यस्य तत् शार्वाङ्गरुकईश्वराङ्गधवलम् । अपरं किंविशिष्टं ?, अस्तरीति- अस्ता क्षिप्ता रीतिः- मर्यादा येन तदस्तरीति-निर्मर्यादमित्यर्थः ॥४॥ अथ पञ्चमवृत्तमाह । स्थापना मन्नत त्वां विमलाक्षरा राजितं को विमलं न मे | ने नोरथं कस्य भवान्न वि ल । क्ष्मीपते देव जिनेश्वरा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520520
Book TitleAnusandhan 2002 07 SrNo 20
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy