________________
July 2002
व्याख्या : हे श्रीमन्नत ! श्रीमद्भिर्नत: - नमस्कृतः श्रीमन्नतस्तस्यामन्त्रणम् । हे विमलजिन ! त्वां भवन्तं विमलं निर्मलं को न मेने ? अपि तु सर्व: कोऽपि ज्ञानवान् । किंविशिष्टं त्वां ?, अब्जराजिविराजितं कमल श्रेणिशोभितम् ॥ अथापरार्धव्याख्या:- हे जिनेश्वर देव ! हे विश्वलक्ष्मीपते ! समस्तकमलास्वामिन् ! भवान् कस्य मनोरथं नार न जगामेत्यर्थः ॥ ५॥ अथ षष्टवृत्तस्थापना
I
14
स
व
नु
Jain Education International
ति
श्री
र्वानुभूते तव केवल
गीशवाचामपि चित्रता
तिस्तवैषा पुनरुक्तिभू योर्थिता यत् क्रियते कृता
व्याख्या : हे सर्वानुभूते ! तव केवलश्री: -- केवललक्ष्मीः वागीशवाचामपिबृहस्पतिवाणीनामपि चित्रताकृद्- आश्चर्यकारिणी ॥ अथापरार्धव्याख्या:- हे कृताऽर्थ ! यत्ते भूयोऽर्थिता - अत्यर्थार्थवत्त्वं क्रियते निर्मीयते । एषा तव नुति:-स्तुति: पुनरुक्तिभूता - चर्वितचर्वणरूपा इत्यर्थः ||६|| अथ सप्तमवृत्तमाह ।
स्थापना
र
लत्रिभागे न तुला मिया श्रीधरस्यापि भवान् हिमां दुमारममिदं प्रबो
म्यं श्रयामीति यशोधरो
-
श्री
कृत्
ता
र्थ
For Private & Personal Use Only
व्याख्या : हे हिमांशो- चन्द्र ! भवान् श्री श्रीधरस्य जिनस्य तिलविभागेऽपि तुलां न इयाय साम्यं न प्राप । एतावता सौम्यतया हिमांशोरपि श्री श्रीधर उत्कृष्ट इत्यर्थः ॥ द्वितीयार्द्धव्याख्या: अहं इतिकारणाद् यशोधरोर:यशोधरवक्षः (क्ष) श्रयामि - भजामि । इतीति किम् ?, यतः इदं धर्मद्रुमारामंधर्मवृक्षोद्यानं, किंविशिष्टं ? प्रतिबोधरम्यं - प्रबोधः प्रकृष्टो बोधः विकाशश्च तेन रम्यं - मनोहरमित्यर्थः ॥७॥ अथाऽष्टमवृत्तमाह । स्थापना -
य
शो
ध
रः
www.jainelibrary.org