________________
12 .
July-2002
(२) अथ द्वितीयातीतचतुर्विंशतिकास्तवं व्याचिख्यासुः प्रथमं वृत्तमाह ।
स्थापना
।
के | केवलज्ञानिजिने शिव
रं न याचन्त इहात्मभा ल । सन्त्यलं संप्रति देव दी ज्ञा | नार्णवे कच्छपवज्जगं
'ar 'FF
। ति
व्याख्या : के-जीवा: इह-संसारे केवलज्ञानिजिनं- अतीतचतुर्विंशतिकायाः प्रथमतीर्थंकरं आत्मभासं-परमात्मकान्तिं न याचन्ते ? काका अपितु सर्वेऽपि याचन्ते-मार्गयन्ति । किंविशिष्टं जिनं ?, शिवश्रीवरं-मुक्तिलक्ष्मीकान्तम् ।। अथापरार्द्धव्याख्या:-संप्रतिदेवदीप्रज्ञानार्णवे अतीतचतुर्वि-शतिकापश्चिमजिनदीपनज्ञानसागरे जगन्ति-विश्वानि कच्छपवत्-जलचरा इव लसन्ति इत्यर्थ : । सर्वत्र पातनिका पूर्ववत् ॥१॥ द्वितीयवृत्तस्थापना
ता न निर्वाणपदं जनाः । वाणिना के न विनैवदा णी तव स्यन्दन सौख्यकं धातुवत्प्राप्तिवदा न किं । न
व्याख्या : अत्र संसारे श्रीनिर्वाणिना-द्वितीयजिनेन दास्यं विनैवदासत्वमन्तरेणैव के-जना निर्वाणपदं न न प्रापिता अपि तु नीता एवेत्यर्थः ।। अथापरार्द्धव्याख्या: हे स्यन्दन-त्रयोविंशजिनपते ! हे सौख्यकन्द - सर्वसुखमूल ! तव वाणी-सरस्वती किं न न प्राप्तिवदा ? अपि तु प्राप्तिवदैव । किंवत् ?, णीधातुवत्- ‘णीञ् प्रापणे' णी धातुः प्राप्ति ब्रूते. तथा तव वाणी सर्वस्यापि प्राप्ति वदतीत्यर्थ : ॥२॥ अथ तृतीयवृत्तस्थापना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org