SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ 12 . July-2002 (२) अथ द्वितीयातीतचतुर्विंशतिकास्तवं व्याचिख्यासुः प्रथमं वृत्तमाह । स्थापना । के | केवलज्ञानिजिने शिव रं न याचन्त इहात्मभा ल । सन्त्यलं संप्रति देव दी ज्ञा | नार्णवे कच्छपवज्जगं 'ar 'FF । ति व्याख्या : के-जीवा: इह-संसारे केवलज्ञानिजिनं- अतीतचतुर्विंशतिकायाः प्रथमतीर्थंकरं आत्मभासं-परमात्मकान्तिं न याचन्ते ? काका अपितु सर्वेऽपि याचन्ते-मार्गयन्ति । किंविशिष्टं जिनं ?, शिवश्रीवरं-मुक्तिलक्ष्मीकान्तम् ।। अथापरार्द्धव्याख्या:-संप्रतिदेवदीप्रज्ञानार्णवे अतीतचतुर्वि-शतिकापश्चिमजिनदीपनज्ञानसागरे जगन्ति-विश्वानि कच्छपवत्-जलचरा इव लसन्ति इत्यर्थ : । सर्वत्र पातनिका पूर्ववत् ॥१॥ द्वितीयवृत्तस्थापना ता न निर्वाणपदं जनाः । वाणिना के न विनैवदा णी तव स्यन्दन सौख्यकं धातुवत्प्राप्तिवदा न किं । न व्याख्या : अत्र संसारे श्रीनिर्वाणिना-द्वितीयजिनेन दास्यं विनैवदासत्वमन्तरेणैव के-जना निर्वाणपदं न न प्रापिता अपि तु नीता एवेत्यर्थः ।। अथापरार्द्धव्याख्या: हे स्यन्दन-त्रयोविंशजिनपते ! हे सौख्यकन्द - सर्वसुखमूल ! तव वाणी-सरस्वती किं न न प्राप्तिवदा ? अपि तु प्राप्तिवदैव । किंवत् ?, णीधातुवत्- ‘णीञ् प्रापणे' णी धातुः प्राप्ति ब्रूते. तथा तव वाणी सर्वस्यापि प्राप्ति वदतीत्यर्थ : ॥२॥ अथ तृतीयवृत्तस्थापना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520520
Book TitleAnusandhan 2002 07 SrNo 20
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy