________________
July 2002 द्रष्टा- अवलोकयिता । कुम्भी च कुन्थुश्च कुम्भिकुन्धू, समौ निर्विशेषं स्थितौ कुम्भिकुन्थौ (न्यू) यत्र तत्तथा । किमुक्तं भवति ?, भगवन् ! तत्र कुम्भिनिकुञ्जरे कुन्थौ च सूक्ष्मजीवविशेषे समाना मैत्री । अतो मे दुर्बलस्य व्यथाकारिपापशल्यापहारं कुर्विति । अथोत्तरार्धव्याख्या:- हे कुन्थुनाथसप्तदशजिनेश्वर ! अयं - मल्लक्षणो ना- पुमान् त्वयि भवति सुवर्णे - शोभनवर्णे भक्तोऽपि भक्तियुक्तोऽपि प्रबालतां प्रकृष्टमूर्खतां न मुञ्चति न त्यजति । अन्यो यः सुवर्णे - शोभनाक्षरे मन्त्रे भक्तो भवति स मूर्खो न स्यात् । अहं पुनरद्यापि ज्ञानवान् न भवामीति भावार्थ : ॥ ८॥ अथ नवम - षोडशजिनस्तवनमाह ।
स्थापना
श्री
सु
वि
धि
Jain Education International
रङ्गजा ते सुविधे सदा
धांशुगौरी विशदीकरो वैकवन्द्योऽसि मृगाङ्कना नोषि कोकानपि शान्तिना
ल
व्याख्या : हे सुविधे - नवमजिनेन्द्र ! ते तव अङ्गजा - शरीरसम्भवा श्री : - कान्तिः सदासां (शां) - साधुकामनां अविशदामपि विशदां करोति विशदीकरोति निर्मलीकरोतीत्यर्थः । किंविशिष्टा श्री: ?, सुधांशुगौरीचन्द्रधवला । अथोत्तरार्द्धव्याख्या:- हे शान्तिनाथ - षोडशजिनेन्द्र ! मृगाङ्कमृगलाञ्छन ! त्वं विश्वैकवन्द्योऽपि - विश्वजनैकवन्दनीयोऽसि । न केवलं विश्वैकवन्द्यः, नाना-अनेकप्रकारान् कोकान् विचक्षणानपि धिनोषि - प्रीणासि । अन्यो यो मृगाङ्कः स विश्वैकवन्द्यः परं कोकान् - चक्रवाकान् न धिनोति, परं भवान् मृगाङ्कोऽपि विश्वैकवन्द्यः कोकप्रीतिकारक श्चापीत्यर्थः ॥ ९॥ अथ दशमपञ्चदशजिनस्तवनगर्भं वृत्तमाह । स्थापना
ल
-
श्री शीतल त्वां जितमोहयो
शी
लाढ्य याचे जिनराजश
व स्वरूपं हृदि संदधा
यं लभन्ते त्वयि धर्मना
शां
ति
ना
थ
For Private & Personal Use Only
ध
ना
थ
www.jainelibrary.org