________________
7
अनुसंधान-२० पुनः कथंभूतं ?, स्थिरपक्ष्मवल्लि-स्थिरा-निश्चला पक्ष्मवल्ली-पक्ष्मलता यस्य तत्तथा । ध्यानस्तिमितत्वात् निश्चलपक्ष्मलताकमित्यर्थः । अथोत्तरार्धव्याख्या:हे प्रभो-स्वामिन् ! मल्लिनाथजिन ! ते-तव प्रभा-कान्ति(वि- पृथिव्यां दीप्यमानाइतस्ततो दीव्यन्ती यमीत्वं-यमुनात्वं अभजद्-अशिश्रियत् । नीलवर्णत्वाद् यमुनाप्रवाहानुकारं चकारेत्यर्थः ॥६॥ अथ सप्तमाष्टादशजिनयुगलस्तवमाह । स्थापना
मान् सुपावोऽपि हि निस्तमा | अ मत्सुखं देशनया चका रंगतः पातकवल्लरी ग्रं जनं चारपति: पुना
व्याख्या : श्रीमान्-तीर्थकरलक्ष्मीवान् सुपार्श्व:- सप्तमो जिन: निस्तमा अपि-निर्मो होऽपि हि-निश्चयेन देशनया- धर्मोपदेशदानेन असुमत्सुखंसर्वप्राणिसौख्यं चकार-कृतवानित्यर्थः । अथोत्तरार्धव्याख्या:-च समुच्चये । अरपति:- अरनाथो जनं-लोकं पुनाति-पवित्रयति । कथंभूतोऽरपतिः ?, पारं गत:- संसारसमुद्रपारं प्राप्तः । अपरं कथंभूतः ?, पातकवल्लरीपर्श्वग्रं- पातकान्येव वल्लयः, पर्शोरग्रं पर्श्वग्रं, पातकवल्लरीणां पर्श्वग्रं-पापलताकुठाराग्रम् । इदमाविष्टलिङ्गम् । इत्यर्थः ॥७॥
अथाऽष्टमजिन-सप्तदशजिनस्तवमाह । स्थापना
Pur
न्द्रप्रभाऽणोर्हर मेऽघशं टास्मि हत्ते समकुंभिकुं वालतां मुञ्चति नाप्ययं क्तः सुवर्णे त्वयि कुन्थुना
6) Fa
व्याख्या : हे चन्द्रप्रभ-अष्टमजिनपते ! त्वं मे-मम अणोः-- दुर्बलस्य अघशङ्क-पापशङ्गां हर- उद्धर । यतोऽस्म्यहं ते-तव हृत्-चेतः समकुम्भिकुन्थु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org