SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ 97 अनुसंधान-२० विलसन्ति सततं सकलमङ्गलकेलिकाननसन्निभाः सर्वे जिना मे हृदयकमले राजहंसमप्रभाः ॥५॥ इति श्री २४ तीर्थंकरस्तवनम् ॥ सुप्रभातं' स्तवन (अज्ञातकर्तृक) ॥ श्रीनाभिनन्दनजिनोऽजितसम्भवेशं देवोऽभिनन्दनमुने सुमते जिनेन्द्र । पद्मप्रभः प्रणुत देव सुपार्श्वनाथचन्द्रप्रभोऽस्तु सततं मम सुप्रभातम् ॥१॥ श्रीपुष्पदन्तपरमेश्वर शीतलाय श्रीयान् जिनो विगतमानसुवासुपूज्यः । निर्दोषवाग्विमलविश्वजनीनवृत्ते श्रीमाननन्त भव तं मम सुप्रभातम् ॥२॥ श्रीधर्मनाथगणभृतनशान्तिनाथ कुन्थुर्महेशपरमारविमारमल्लि । सत्यव्रतेशमुनिसुव्रतसन्नमिह नेमिः पवित्र भव तं मम सुप्रभातम् ॥३॥ श्रीपार्श्वनाथपरमार्थविदन्तरेण श्रीवर्धमानहतमानविमानबोधः । युष्मत्पदद्वयमिदं स्मरणं ममास्तु कैवल्यवस्तुविशदं मम सुप्रभातम् ॥४॥ इति सुप्रभातस्तवन समाप्तः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520520
Book TitleAnusandhan 2002 07 SrNo 20
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy