________________
तथा च पठ्यते
-
अनुसंधान - १७ • 189
अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम् ।
अधना 'पृथिवी नास्ति संयोगाः खलु दुर्लभाः ॥
एवं रक्षादियन्त्राणि 1 यथाऽत्र मायाबीजमुक्तं तदुपरि यन्त्रन्यासः क्रियतप । `वश्ययन्त्रं तथा वश्यादि प्रयोगा अप्यत्र ज्ञेयाः ।
यद्वा भर्गोशब्दाद्रोरोचना महीति मनःशिला देव इति प्रचोदयादिति दाद्दलानि एभि: सवितुरिति वा शब्दाद्विशेषको विलेपनं वा यो इति यो शब्दाद्विशेषयोनिमतीनां स्त्रीणां नृशब्दात् नराणां प्रीतिकरं तथा प्रचोदया प्रदीयमानानां विषाणामसाध्यता निदानमित्यादि ।
अधीमहीतिर अजामेषशृङ्गी तस्याः प्रचोदया, दाद्दलानि पत्राणि भा १ भर्गोदेति गोशब्दाद्गोधूमसक्तवः भा १ महीति मान् मधुलिभा २ सवितुरिति सर्पिषा सह, भर्गो इति भात् भक्षयेत् । वरेण्यमिति वाद् बलवीर्यकरं, प्रचोद इति प्रात् प्रभञ्जन हरन्त्याद्योषधविधयोऽप्यत्र ज्ञेयाः । व्याख्याभिव्र्व्याख्या ॥ असौ गायत्रीमन्त्रः
I
चक्रे श्रीशुभतिलको - पाध्यायैः स्वमतिशिल्पकल्पनया । गायत्र्याः क्रीडामात्रोपयोगमिदम् ॥ १ ॥
व्याख्यानं
इति गायत्रीमन्त्रवृत्तिलिखिता संवत् नयन - २)सा - (१)ङ्क- श (१) शि वर्षे आषाढाऽसिते पक्षे षष्ठम्यां भोमवासरे । श्रीमदणहिल्लपुरपत्तननिवासीयश्रीमालिज्ञाति (ती) य श्रीलक्ष्मीशङ्करात्मजेन गोवर्द्धनेनेदं सूत्रं लिखितम् ॥ आ पुस्तक संवत् १५५५ना वरसमां ऐंद्रीग्रामे गं. संयमरत्नगणिनुं लखेलुं हतुं ते परथी लख्युं छे.
Jain Education International
१. पृथ्वी ने. २. वत्सयन्त्रं ता । ३. ०ति अकारादजामेष० ने. । ४. प्रचोदयति ने. ।
For Private & Personal Use Only
www.jainelibrary.org