________________
अनुसंधान - १७• 181
ँ
इति साङ्ख्याभिप्रायेण मन्त्रस्य व्याख्या ॥ ४ ॥ श्रीः ॥ अथ वा वैष्णवाः स्वं देवं हरिं प्रणिदधाना इदं वदन्ति भूर्भुवः स्वस्तदित्यादि । इति प्राग्वत् । भूर्भुवः स्वस्तदिति लोकत्रय। व्यापिन्' ! | आहश्च ते–'जले विष्णुः स्थले ' विष्णु ' रित्यादि । अथवा भूरित्या श्रयो भुवः पृथिव्याः स्वस्तदिति 'स्वर्गे परे च लोके स्व' रित्यमरकोशवचनात् स्वः - परलोकं तनोति - स्वस्तत् परलोकहेतुर्गतिमिच्छेज्जनार्दनात् । भवेत्यध्याहारोत्र, इत्यग्रेतनपदस्येह सम्बन्धादस्माकमाराधकानां परलोकसुखावहो 'भव
इत्यर्थः ।
तथा सवितुर्वरेण्यमिति । सवितु- 'र्जनकाद् वरेण्यतरः । प्रजानां आयति सुखपालनात् पितुरधिकतरप्रेमन्नित्यर्थः । अनुनासिकस्तु प्राग्वत् ।
तथा भर्गोदेवेति । भर्गश्च उच तयोरपि देवः पूज्यत्वात् । बाणाहवादौ पार्वतीपतेः पराजयश्रवणात् ब्रह्मणस्तु 'हरे'र्नाभिपद्मजन्मतया प्रसिद्धेः ।
तथा स्य इतित्यदस्तदर्थस्याऽऽमन्त्रणेऽसौ प्रयोगः । ततश्च हे स्य !हेस ! स्मृतिप्रविष्टत्वादेवं विशेषणोपन्यासः । 'संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदित्याकारं संवेदनं स्मरणम्' इति तल्लक्षणात् । अनेन प्रणिधानैक " तानता ध्वन्यते ।
१
I
तथा मतुप्लोपादभेदोपचाराद्वा धियः- पण्डिता: । 'अर्ह - मह पूजाया' मिति धातो: क्विपि मह इति रूपम् । महतीति महः पूजक आराधक इति यावत् । धियां महः - धीमहः । तथाविधविद्वज्जनपर्युपासकः पुरुषस्तस्मिन्नाधारो (रे) यका धीर्बुद्धिर्विज्ञानं तस्या युरपृथग्भूतस्तस्याऽऽमन्त्रणं हे यो ! सद्गुरुसेवातत्पराणां बुद्धेर्गोचर इति भावः । न ह्यनुपासितसद्गुरूणां लौकायतिकादीनां परमात्मा ज्ञानगोचरतामञ्चति ।
"
१. ० प्रायतो मन्त्रव्याख्या ने । २. इदमुद्गिरन्ति ने. । ३. ०व्यापिन् ! | जले विष्णु. ने. । ४. विष्णु. १ अथवा ने. । ५. ०नादिति वचनात् ने. । ६. भवेति हृदयम् ने. । ७. जनकान् ने । ८. हरि० ता. । ९. नाभिपुण्डरीकतया ने. । १०. स्मृतिलक्षणात् ने । ११. नैकता ता । १२. क्विबन्तस्य मह ने. । १३. इत्यर्थः ने. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org