SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१७• 167 सवितुः औं भुर्भुवः स्वाहा । असिआउसा अर्हन् देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ इति ॥ अथ तर्पणमन्त्रः लिख्यते तर्पण(णं) पीठिकामन्त्रैः कुसुमाक्षतचन्दनैः । मिश्राम्बुपूर्णैः पाणिभ्यां कुर्वन्तु परमेष्ठिना(नाम्) ॥ औं हाँ अर्हद्भ्यः स्वाहा, औं ही सिद्धेभ्यः स्वाहा, औं हूँ सूरिभ्यः स्वाहा, औं हौं पाठकेभ्य: स्वाहा, औं हुः सर्वसाधुभ्य: स्वाहा ॥ ___ औं हाँ हाँ हूँ ह्रौं हुः असिआउसा मम सर्व शान्ति कुरु कुरु पुष्टिं कुरु कुरु स्वाहा ॥ १ ॥ इति अथ प्राणायाममन्त्रः - औं भूर्भुवः स्वः असिआउसाऽर्हत्प्राणायामं करोमि स्वाहा ॥ त्रीन् वारान् जपेत् ॥ इति श्रीजैनसन्ध्या सम्पूर्णा ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520517
Book TitleAnusandhan 2000 00 SrNo 17
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages274
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy