________________
अनुसंधान-१७• 167 सवितुः औं भुर्भुवः स्वाहा । असिआउसा अर्हन् देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ इति ॥
अथ तर्पणमन्त्रः लिख्यते तर्पण(णं) पीठिकामन्त्रैः कुसुमाक्षतचन्दनैः । मिश्राम्बुपूर्णैः पाणिभ्यां कुर्वन्तु परमेष्ठिना(नाम्) ॥
औं हाँ अर्हद्भ्यः स्वाहा, औं ही सिद्धेभ्यः स्वाहा, औं हूँ सूरिभ्यः स्वाहा, औं हौं पाठकेभ्य: स्वाहा, औं हुः सर्वसाधुभ्य: स्वाहा ॥ ___ औं हाँ हाँ हूँ ह्रौं हुः असिआउसा मम सर्व शान्ति कुरु कुरु पुष्टिं कुरु कुरु स्वाहा ॥ १ ॥ इति
अथ प्राणायाममन्त्रः - औं भूर्भुवः स्वः असिआउसाऽर्हत्प्राणायामं करोमि स्वाहा ॥ त्रीन् वारान् जपेत् ॥
इति श्रीजैनसन्ध्या सम्पूर्णा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org