________________
जैन सन्ध्याविधि
- सं. मुनि जिनसेनविजय ब्राह्मण धर्ममां त्रिकाळसंध्या प्रसिद्ध छे. परंतु जैन धर्ममां संध्यापूजा थती होवानुं क्यांय जाणवा के सांभळवा मळ्युं नथी. आम छतां नवाईनी वात ए छे के मोटा चोपडा आकारना सं. १९६४मां लखायेला फुटकर एवां ४ पानां मारा हाथमां आव्यां तो तेमां 'जैन संध्या विधि' तथा 'जैन गायत्री मंत्र' जोवा मळ्यां. अपूर्व लागवाथी ते यथामति संपादित करी अत्रे मूकवामां आवे छे. .
जैन सन्ध्या अथ श्री जैनसन्ध्या लिख्यते । अथ सन्ध्या उपदेश
आचमनं-औं ही सम्यग्दर्शनाय नमः स्वाहा । औं हौं सम्यग्ज्ञानाय • नमः स्वाहा । ओ ही सम्यक्चारित्राय नमः स्वाहा । इति त्रीन् वारान् आचमनं कृत्वा नेत्रं पवित्रं कुर्यात् ॥
अथ गायत्रि लिख्यतेसप्तविंशतिउ(रु)च्छ्वासाः संसारोन्मूलनक्षम:(मा:) । एवं पंचनमस्कारो नवधा चिन्तिते सति ॥
नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्वसाहूणं ॥ जाप्ये नव उच्छास ॥
अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोऽपि वा । ध्यायेत् पंचनमस्कारं सर्वपापैः प्रमुच्यते ॥ १ ॥ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।। यः स्मरेत् परमात्मानं स बाह्याभ्यन्तरः शुचिः ॥ २ ॥
चौवीस तीर्थंकर नाम लीजै । उपर श्रीऋषभ कहीजे ॥ चोवीसमा श्रीवर्द्धमानाय नमः ॥
औं भूः औं भुवः औं स्व: औं जनः औं तपः औं सत्यं औं तत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org