SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 83 किविडं धान्यखलं तज्जातं च । कुउआ तुम्बीपात्रम् । कुडिया ७-कुणिया-कुडीरं-कुच्छील्लं चत्वारो वृत्तिविवरे । कुंधरो लघुमत्स्यः । । कुकुलोला) नववधूः कुमारी चंडी । कुहियं१०० लिप्तम् । कुहेडो गुरेटकाख्यो हरितकविशेषः । कुसणं' तीमनम् । कुंतलो सातवाहनः । कुक्कुसो धान्यादि तुषः । कुप्पढो गृहाचारः । समुदायाचार इत्यन्ये । कुहडो कुब्जः । कुतत्ती मनोरथः । कुंचलं मुकुलम् । कुंपलं तु कुड्मल शब्दात् । कुक्कुडो' मत्तः । कुंदउ कृशः । कुंडिउ९ ग्रामपतिः । कुट्टाउ चर्मकारः । कुडयं-"कुडंगं द्वौ लतागृहे । कुंभिणी जलगतः । कुंतली जलकरोटिकेति परिवेषणोपकरणम् । ९७. कुडिआ - पा. । ४. कुनंती - पा.सा.डे. । कुतत्ती - मु. । ९८. कुणिया - पा. । ५. कुंचली - पा. । ९९. कुकुला - पा. । ६. कुटमल-सा । १००. कुहिअं - पा. य । ७. कुक्कुटो - पा.सा. । १. कुसलं - आ. । ८. कुंदओ - डे. । २. कुकुसो - सा. डे. । ९. कुंडिओ - सा. । ३. कुष्ट्रः - पा. । १०. कुंडगं - आ. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy