SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ काहोरो जलादि वाहीक: ८३ । कासिज्ज काकस्थलाख्यो देशः । ८४ कायंदी - काद्धी द्वौ परिहासे । गोपालः । काहिलो ठकः धूर्त्त इत्यर्थः । ८७ मृदुकश्च । शरीरं कालान्तरं मेघश्च । कालउ८६ काहलो कालिया कायलो प्रियः काकश्च । 'कायरो ' प्रिय इति केचित् । कोहली कालिंबो कासियं सूक्ष्मवस्त्रं श्वेतवस्त्रं च ॥छा कलिंच लघुदारु । त्वच्प्रायं वंशादिदलमित्यर्थः । किंबोडो स्खलितः । किंकिअं९२ धवलम् । कृपणः । किंपउ ९३ किंजक्खो ८२. काहोरो - डे. । ८३. वाटिकः पा. । ८४. कसिज्जं पा. । आ. । सा. । - अनुसंधान - १६ • 82 किलणी रथ्या । किंधरो किक्किंडी ९५ सर्पः । किविडी९६ पार्श्वद्वारं गृहपश्चिमाङ्गणं च । ८५. कणद्धी ८६. कालओ ८७. मृदुष्टकश्च ८८. कलान्तरम् - ९ नित्यव्ययार्थं धान्यम् । तवणीति ख्यातम् । अपूपादिपचनस्थाली च । शरीरं मेघश्च । Jain Education International शिरीषः । पा. सा. । आ. । लघुमत्स्यः । ८९. कोहली - डे । पा. । ९०. गृहनित्यव्ययार्थं ९१. किलिंच डे. । कलिंचं ९२. किंकियं पा. । ९३. किंपओ सा. । पा । ९४. किंजखो ९५. किंकिंडी - पा.सा.डे. ९६. किंवीडी डे । - - For Private & Personal Use Only - पा. । www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy