SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - १६ • 81 कघाडो अपामार्ग: किलाटश्च । करोडो नालिकेरं काको वृषभश्च । कमलो पिठरः पटहो मुखं हरिणश्च । अर्जुनवृक्षः सुवर्णकारश्च । भिक्षापात्रं अशोकवृक्षश्च । कलउ करकं ७२ कमो कडतं ७४ कणउ पुष्पावचय इषुश्च । कलिउ७५ गर्वी नकुलः सखी च । सख्यां लिङ्गपरिणामेट कलिया । ज्ञातार्थस्तु 'कलित 'शब्दात् । प्रधानं चिह्नं च । संस्कृतोऽयम् । अं अत्र कम्मइ क्षुरं करोति । भुङ्क्ते चेति धात्वादेशः । कण्णोली” चंचुरवतंस कश्च ॥छ | काउलो बकः । काहेणू-काइणी द्वौ गुंजायाम् । काणच्छी काणाक्षि दृष्टम् । काहली तरुणी । कारिमं कासारं ६९. अपमार्गः ७०. करोलो ७१. करडा ७२. लढ्ढा ७३. लट्टायां ७४. कडकं ७५. कलिओ - डे । पा. सा. । पा. । व्याघ्रो लय ७२ कर्बुरश्च । काकार्थस्तु 'करट' शब्दात् । लयैयां च लिङ्गवशात् 'करडा' । दधिकलशी (शो) पिठरं हलधरो मुखं च । कच्छपे - भिक्षुपात्रे-दैत्थे च 'कमठशब्दभवः । मूलकशाकं मुशलं च । पा. । करोद्रो मा. । - आ.पा.सा. 1 आ. । Jain Education International कृत्रिमम् । सीसकम् । (ग्रं डे । ३००) ७६. गावी ७७. संख्या ७८. परिमाण ७९. कण्णोल्ली ८०. चंचुरवतंसश्च ८१. गुंजया - - For Private & Personal Use Only पा. । डे. - आ. । सा. । पा. । पा. । www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy